jīvā hi sahajacaitanyalakṣaṇapāriṇāmikabhāvenānādinidhanāḥ. ta evaudayik– kṣāyopaśamikaupaśamikabhāvaiḥ sādisanidhanāḥ. ta ev kṣāyikabhāven sādyanidhanāḥ. na ca sādi– tvātsanidhanatvaṁ kṣāyikabhāvasyāśaṅkayam. sa khalūpādhinivr̥ttau pravartamānaḥ siddhabhāv iv sadbhāv ev jīvasya; sadbhāven cānaṁtā ev jīvāḥ pratijñāyaṁte. na ca teṣāmanādinidhanasahajacaitanya–lakṣaṇaikabhāvānāṁ sādisanidhanāni sādyanidhanāni bhāvāṁtarāṇi nopapadyaṁt iti vaktavyam; te khalvanādikarmamalīmasāḥ paṁkasaṁpr̥ktatoyavattadākāreṇ pariṇatatvātpañcapradhānaguṇapradhānatvenaivānubhūyaṁt iti.. 53.. -----------------------------------------------------------------------------
jīv vāstavameṁ sahajacaitanyalakṣaṇ pāriṇāmik bhāvase anādi–ananta hai. ve hī audayik, kṣāyopaśamik aur aupaśamik bhāvoṁse sādi–sānta haiṁ. ve hī kṣāyik bhāvase sādi–ananta haiṁ.
‘kṣāyik bhāv sādi honese vah sāṁt hogā’ aisī āśaṁkā karanā yogya nahīṁ hai. [kāraṇ is prakār haiḥ–] vah vāstavameṁ upādhikī nivr̥tti hone par pravartatā huā, siddhabhāvakī bhān̐ti, jīvakā sadbhāv hī hai [arthāt karmopādhike kṣayameṁ pravartatā hai isaliye kṣāyik bhāv jīvakā sadbhāv hī hai]; aur sadbhāvase to jīv ananta hī svīkār kiye jāte haiṁ. [isaliye kṣāyik bhāvase jīv ananta hī arthāt vināśarahit hī hai.]
punaśca, ‘anādi–ananta sahajacaitanyalakṣaṇ ek bhāvavāle unheṁ sādi–sāṁt aur sādi–ananta bhāvāntar ghaṭit nahīṁ hote [arthāt jīvoṁko ek pāriṇāmik bhāvake atirikta anya bhāv ghaṭit nahīṁ hote]’ aisā kahanā yogya nahīṁ hai; [kyoṁki] ve vāstavameṁ anādi karmase malin vartate hue kādavase anubhavameṁ āte haiṁ.. 53.. -------------------------------------------------------------------------- jīvake pāriṇāmik bhāvakā lakṣaṇ arthāt svarūp sahaj–caitanya hai. yah pāriṇāmik bhāv anādi ananta
94
1saṁpr̥kta jalakī bhān̐ti tadākārarūp pariṇat honeke kāraṇ, pān̐c pradhān 2guṇoṁse pradhānatāvāle hī
1. kādavase saṁpr̥kta = kādavakā samparka prāpta; kādavake saṁsargavālā. [yadyapi jīv dravyasvabhāvase śuddha hai tathāpi
vyavahārase anādi karmabaṁdhanake vaś, kādavavāle jalakī bhān̐ti, audayik ādi bhāvarūp pariṇat haiṁ.]
2. audayik, aupaśamik, kṣāyopaśamik, kṣāyik aur pāriṇāmik in pān̐c bhāvoṁko jīvake pān̐c pradhān guṇ
kahā gayā hai.