Panchastikay Sangrah-Hindi (iso15919 transliteration). Gatha: 143.

< Previous Page   Next Page >


Page 206 of 264
PDF/HTML Page 235 of 293

 

] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda

206

jassa jadā khalu puṇṇaṁ joge pāvaṁ ca ṇatthi viradassa.
saṁvaraṇaṁ tassa tadā suhāsuhakadassa
kammassa.. 143..

yasya yadā khalu puṇyaṁ yoge pāpaṁ ca nāsti viratasya.
saṁvaraṇaṁ tasya tadā śubhāśubhakr̥tasya karmaṇaḥ.. 143..

viśeṣeṇ saṁvarasvarūpākhyānametat.

yasya yogino viratasya sarvato nivr̥ttasya yoge vāṅmanaḥkāyakarmaṇi śubhapariṇāmarūpaṁ puṇyamaśubhapariṇāmarūpaṁ pāpañca yadā na bhavati tasya tadā śubhāśubhabhāvakr̥tasya dravyakarmaṇaḥ saṁvaraḥ svakāraṇābhāvātprasiddhayati. tadatra śubhāśubhapariṇāmanirodho bhāvapuṇyapāpasaṁvaro dravyapuṇyapāp–saṁvarasya hetuḥ pradhāno‘vadhāraṇīy iti.. 143..

–iti saṁvarapadārthavyākhyānaṁ samāptam.

-----------------------------------------------------------------------------

gāthā 143

anvayārthaḥ– [yasya] jise [–jis muniko], [viratasya] virat vartate hue [yoge] yogameṁ [puṇyaṁ pāpaṁ ca] puṇya aur pāp [yadā] jab [khalu] vāstavameṁ [na asti] nahīṁ hote, [tadā] tab [tasya] use [śubhāśubhakr̥tasya karmaṇāḥ] śubhāśubhabhāvakr̥t karmakā [saṁvaraṇam] saṁvar hotā hai.

ṭīkāḥ– yah, viśeṣarūpase saṁvarakā svarūpakā kathan hai.

jis yogīko, virat arthāt sarvathā nivr̥tta vartate hue, yogameṁ–vacan, man aur kāyasambandhī kriyāmeṁṁ–śubhapariṇāmarūp puṇya aur aśubhapariṇāmarūp pāp jab nahīṁ hote, tab use śubhāśubhabhāvakr̥t dravyakarmakā [–śubhāśubhabhāv jisakā nimitta hotā hai aise dravyakarmakā], svakāraṇake abhāvake kāraṇ saṁvar hotā hai. isaliye yahān̐ [is gāthāmeṁ] śubhāśubh pariṇāmakā nirodh–bhāvapuṇyapāpasaṁvar– dravyapuṇyapāpasaṁvarakā pradhān hetu avadhāranā [–samajhanā].. 143..

is prakār saṁvarapadārthakā vyākhyān samāpta huā. ------------------------------------------------------------------------- pradhān hetu = mukhya nimitta. [dravyasaṁvarameṁ ‘mukhya nimitta’ jīvake śubhāśubh pariṇāmakā nirodh hai. yogakā nirodh nahīṁ hai. [ yahān̐ yah dhyān rakhane yogya hai ki dravyasaṁvarakā upādān kāraṇ– niścay kāraṇ to pudgal svayaṁ hī hai.]

jyāre na yoge puṇya tem ja pāp varte viratane,
tyāre śubhāśubhakr̥t karamano thāy saṁvar tehane. 143.