kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
so cārittaṁ ṇāṇaṁ daṁsaṇamidi ṇicchido hodi.. 162..
sa cāritraṁ jñānaṁ darśanamiti niścito bhavati.. 162..
ātmanaścāritrajñānadarśanatvadyotanametat.
yaḥ khalvātmānamātmamayatvādananyamayamātmanā carati–svabhāvaniyatāstitvenānuvartate, ātmanā jānāti–svaparaprakāśakatven cetayate, ātmanā paśyati–yāthātathyenāvalokayate, sa khalvātmaiv cāritraṁ
-----------------------------------------------------------------------------
anvayārthaḥ– [yaḥ] jo [ātmā] [ananyamayam ātmānam] ananyamay ātmāko [ātmanā] ātmāse [carati] ācaratā hai, [jānāti] jānatā hai, [paśyati] dekhatā hai, [saḥ] vah [ātmā hī] [cāritraṁ] cāritra hai, [jñānaṁ] jñān hai, [darśanam] darśan hai–[iti] aisā [niścitaḥ bhavati] niścit hai.
ṭīkāḥ– yah, ātmāke cāritra–jñān–darśanapanekā prakāśan hai [arthāt ātmā hī cāritra, jñān aur darśan hai aisā yahān̐ samajhāyā hai].
jo [ātmā] vāstavameṁ ātmāko– jo ki ātmamay honese ananyamay hai use–ātmāse
ācaratā hai arthāt svabhāvaniyat astitva dvārā anuvartatā hai [–svabhāvaniyat astitvarūpase pariṇamit hokar anusaratā hai], [ananyamay ātmāko hī] ātmāse jānatā hai arthāt svaparaprakāśakarūpase cetatā hai, [ananyamay ātmāko hī] ātmāse dekhatā hai arthāt yathātatharūpase -------------------------------------------------------------------------
te jīv darśan, jñān ne cāritra che niścitapaṇe. 162.
1. svabhāvaniyat = svabhāvameṁ avasthit; [jñānadarśanarūp] svabhāvameṁ drarḥarūpase sthita. [‘svabhāvaniyat astitva’kī viśeṣ spaṣṭatāke lie 144 vīṁ gāthākī ṭīkā dekho.]