jñānaṁ darśanamiti kartr̥karmakaraṇānāmajñānaṁ darśanamiti kartr̥karmakaraṇānāmabhedānniścito bhavati. ataścāritrajñānadarśanarūpatvājjīvasvabhāvaniyatacaritatvalakṣaṇaṁ niścayamokṣamārgatvamātmano nitarāmupapannamiti.. 162..
idi taṁ jāṇadi bhavio abhaviyasatto ṇa saddahadi.. 163..
sarvasyātmanaḥ saṁsāriṇo mokṣamārgārhatvanirāso‘yam. -----------------------------------------------------------------------------
avalokatā hai, vah ātmā hī vāstavameṁ cāritra hai, jñān hai, darśan hai–aisā kartā–karma–karaṇake abhedake kāraṇ niścit hai. isase [aisā niścit huā ki] cāritra–jñān–darśanarūp honeke kāraṇ ātmāko jīvasvabhāvaniyat cāritra jisakā lakṣaṇ hai aisā niścayamokṣamārgapanā atyanta ghaṭit hotā hai [arthāt ātmā hī cāritra–jñān–darśan honeke kāraṇ ātmā hī jñānadarśanarūp jīvasvabhāvameṁ drarḥarūpase sthit cāritra jisakā svarūp hai aisā niścayamokṣamārga hai].. 162..
anvayārthaḥ– [yen] jisase [ātmā mukta honepar] [sarvaṁ vijānāti] sarvako jānatā hai aur [paśyati] dekhatā haie, [ten] usase [saḥ] vah [saukhyam anubhavati] saukhyakā anubhav karatā hai; – [iti tad] aisā [bhavyaḥ jānāti] bhavya jīv jānatā hai, [abhavyasattvaḥ na śraddhatte] abhavya jīv śraddhā nahīṁ karatā.
ṭīkāḥ– yah, sarva saṁsārī ātmā mokṣamārgake yogya honekā nirākaraṇ [niṣedh] hai -------------------------------------------------------------------------
238
1. jab ātmā ātmāko ātmāse ācaratā hai–jānatā hai–dekhatā hai, tab kartā bhī ātmā, karma bhī ātmā aur karaṇ bhī ātmā hai; is prakār yahān̐ kartā–karma–karaṇakī abhinnatā hai.