252
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
dvividhaṁ kil tātparyam–sūtratātparyaṁ śāstratātparyañceti. tatra sūtratātparyaṁ pratisūtramev pratipāditam.
śāstratātparyaṁ tvidaṁ pratipādyate. asya khalu pārameśvarasya śāstrasya, sakalapuruṣārtha–
sārabhūtamokṣatattvapratipattihetoḥ pañcāstikāyaṣaḍdravyasvarūpapratipādanenopadarśitasamastavastusva–
bhāvasya, navapadārthaprapañcasūcanāviṣkr̥tabandhamokṣasaṁbandhibandhamokṣāyatanabandhamokṣavikalpasya, samyagā–
veditaniścayavyavahārarūpamokṣamārgasya, sākṣanmokṣakāraṇabhūtaparamavītarāgatvaviśrāntasamastahr̥dayasya,
paramārthato vītarāgatvamev tātparyamiti. tadidaṁ vītarāgatvaṁ vyavahāraniścayāvirodhenaivānugamyamānaṁ
bhavati samīhitasiddhaye
sarva
ṣaḍdravyake svarūpake pratipādan dvārā samasta vastukā svabhāv darśāyā gayā hai, nav padārthake vistr̥t
kathan dvārā jisameṁ bandha–mokṣake sambandhī [svāmī], bandha–mokṣake āyatan [sthān] aur bandha–
mokṣake vikalpa [bhed] pragaṭ kie gae haiṁ, niścay–vyavahārarūp mokṣamārgakā jisameṁ samyak nirūpaṇ
kiyā gayā hai tathā sākṣāt mokṣake kāraṇabhūt paramavītarāgapanemeṁ jisakā samasta hr̥day sthit hai–aise
is sacamuc 3pārameśvar śāstrakā, paramārthase vītarāgapanā hī tātparya hai.
so is vītarāgapanekā vyavahār–niścayake virodh dvārā hī anusaraṇ kiyā jāe to iṣṭasiddhi
hotī hai, parantu anyathā nahīṁ [arthāt vyavahār aur niścayakī susaṁgatatā rahe is prakār
vītarāgapanekā anusaraṇ kiyā jāe tabhī icchitakī siddhi hotī hai,
2. puruṣārtha = puruṣ–artha; puruṣ–prayojana. [puruṣārthake cār vibhāg kie jāte haiṁḥ dharma, artha, kām aur mokṣa;
parantu sarva puruṣ–arthoṁmeṁ mokṣa hī sārabhūt [tāttvik] puruṣ–artha hai.]
-----------------------------------------------------------------------------
tātparya dvividh hotā haiḥ 1sūtratātparya aur śāstratātparya. usameṁ, sūtratātparya pratyek sūtrameṁ
[pratyek gāthāmeṁ] pratipādit kiyā gayā hai ; aur śāstratātparya ab pratipādit kiyā jātā haiḥ–
2puruṣārthoṁmeṁ sārabhūt aise mokṣatattvakā pratipādan karaneke liye jisameṁ paṁcāstikāy aur
4a
-------------------------------------------------------------------------
1. pratyek gāthāsūtrakā tātparya so sūtratātparya hai aur sampūrṇa śāstrakā tātparya soe śāstratātparya hai.
3. pārameśvar = parameśvarake; jinabhagavānake; bhāgavat; daivī; pavitra.
4. chaṭhaveṁ guṇasthānameṁ muniyogya śuddhapariṇatikā nirantar honā tathā mahāvratādisambandhī śubhabhāvoṁkā yathāyogyarūpase
honā vah niścay–vyavahārake avirodhakā [sumelakā] udāharaṇ rhai. pān̐cave guṇasthānameṁ us guṇasthānake yogya
śuddhapariṇati nirantar honā tathā deśavratādisambandhī śubhabhāvoṁkā yathāyogyarūpase honā vah bhī niścay–vyavahārake
avirodhakā udāharaṇ hai.