Panchastikay Sangrah-Hindi (iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFBDM
Page 253 of 264
PDF/HTML Page 282 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
253
na punaranyathā. vyavahāranayen bhinnasādhyasādhanabhāvamavalambyānādibhedavāsitabuddhayaḥ sukhenaivāvatar–nti
tīrthaṁ prāthamikāḥ. tathā hīdaṁ śraddheyamidamaśraddheyamayaṁ śraddhātedaṁ śraddhānamidaṁ jñeyamidamajñeyamayaṁ jñātedaṁ
jñānamidaṁ caraṇīyamidamacaraṇīyamayaṁ caritedaṁ caraṇamiti kartavyākartavyakartr̥karmavibhā–
gāvalokanollasitapeśalotsāhāḥ śanaiḥśanairmohamallamunmūlayantaḥ, kadācidajñānānmadapramādatantratayā
śithilitātmādhikārasyātmano
-----------------------------------------------------------------------------

anya prakārase nahīṁ hotī].
[uparokta bāt viśeṣ samajhāī jātī haiḥ–]
anādi kālase bhedavāsit buddhi honeke kāraṇ prāthamik jīv vyavahāranayase
1bhinnasādhyasādhanabhāvakā avalamban lekar 2sukhase tīrthakā prārambha karate haiṁ [arthāt sugamatāse
mokṣamārgakī prārambhabhūmikākā sevan karate haiṁ]. jaise ki ‘[1] yah śraddhey [śraddhā karaneyogya] hai,
[2] yah aśraddhey hai, [3] yah śraddhā karanevālā hai aur [4] yah śraddhān hai; [1] yah jñey
[jānaneyogya] hai, [2] yah ajñey hai, [3] yah jñātā hai aur [4] yah jñān haie; [1] yah
ācaraṇīy [ācaraṇ karaneyogya] hai, [2] yah anācaraṇīy hai, [3] yah ācaraṇ karanevālā hai
aur [4] yah ācaraṇ hai;’–is prakār [1] kartavya [karaneyogya], [2] akartavya, [3] kartā aur
[4] karmarūp vibhāgoṁke avalokan dvārā jinheṁ komal utsāh ullasit hotā hai aise ve [prāthamik
jīv] dhīre–dhīre mohamallako [rāgādiko] ukhāṛate jāte haiṁ; kadācit ajñānake kāraṇ [sva–
saṁvedanajñānake abhāvake kāraṇ] mad [kaṣāy] aur pramādake vaś honese apanā ātma–adhikār
-------------------------------------------------------------------------
1. mokṣamārgaprāpta jñānī jīvoṁko prāthamik bhūmikāmeṁ, sādhya to paripūrṇa śuddhatārūpase pariṇat ātmā hai aur usakā
sādhan vyavahāranayase [āṁśik śuddhike sāth–sāth rahanevāle] bhedaratnatrayarūp parāvalambī vikalpa kahe jāte hai.
is prakār un jīvoṁko vyavahāranayase sādhya aur sādhan bhinna prakārake kahe gae haiṁ. [niścayanayase sādhya aur
sādhan abhinna hote haiṁ.]
2. sukhase = sugamatāse; sahajarūpase; kaṭhināī binā. [jinhoṁne dravyārthikanayake viṣayabhūt śuddhātmasvarūpake
śraddhānādi kie haiṁ aise samyagjñānī jīvoṁko tīrthasevanakī prāthamik daśāmeṁ [–mokṣamārgasevanakī prāraṁbhik
bhūmikāmeṁ] āṁśik śuddhike sāth–sāth śraddhānajñānacāritra sambandhī parāvalambī vikalpa [bhedaratnatray] hote haiṁ,
kyoṁki anādi kālase jīvoṁko jo bhedavāsanāse vāsit pariṇati calī ā rahī hai usakā turanta hī sarvathā
nāś honā kaṭhin hai.]