
tīrthaṁ prāthamikāḥ. tathā hīdaṁ śraddheyamidamaśraddheyamayaṁ śraddhātedaṁ śraddhānamidaṁ jñeyamidamajñeyamayaṁ jñātedaṁ
jñānamidaṁ caraṇīyamidamacaraṇīyamayaṁ caritedaṁ caraṇamiti kartavyākartavyakartr̥karmavibhā–
gāvalokanollasitapeśalotsāhāḥ śanaiḥśanairmohamallamunmūlayantaḥ, kadācidajñānānmadapramādatantratayā
śithilitātmādhikārasyātmano
anya prakārase nahīṁ hotī].
[2] yah aśraddhey hai, [3] yah śraddhā karanevālā hai aur [4] yah śraddhān hai; [1] yah jñey
[jānaneyogya] hai, [2] yah ajñey hai, [3] yah jñātā hai aur [4] yah jñān haie; [1] yah
ācaraṇīy [ācaraṇ karaneyogya] hai, [2] yah anācaraṇīy hai, [3] yah ācaraṇ karanevālā hai
aur [4] yah ācaraṇ hai;’–is prakār [1] kartavya [karaneyogya], [2] akartavya, [3] kartā aur
[4] karmarūp vibhāgoṁke avalokan dvārā jinheṁ komal utsāh ullasit hotā hai aise ve [prāthamik
jīv] dhīre–dhīre mohamallako [rāgādiko] ukhāṛate jāte haiṁ; kadācit ajñānake kāraṇ [sva–
saṁvedanajñānake abhāvake kāraṇ] mad [kaṣāy] aur pramādake vaś honese apanā ātma–adhikār
is prakār un jīvoṁko vyavahāranayase sādhya aur sādhan bhinna prakārake kahe gae haiṁ. [niścayanayase sādhya aur
sādhan abhinna hote haiṁ.]
bhūmikāmeṁ] āṁśik śuddhike sāth–sāth śraddhānajñānacāritra sambandhī parāvalambī vikalpa [bhedaratnatray] hote haiṁ,
kyoṁki anādi kālase jīvoṁko jo bhedavāsanāse vāsit pariṇati calī ā rahī hai usakā turanta hī sarvathā
nāś honā kaṭhin hai.]