Panchastikay Sangrah-Hindi (iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFCaO
Page 254 of 264
PDF/HTML Page 283 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
254
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
nyāyyapathapravartanāy prayuktapracaṇḍadaṇḍanītayaḥ, punaḥ punaḥ doṣānusāreṇ dattaprāyaścittāḥ santa–todyatāḥ
santo‘th tasyaivātmano bhinnaviṣayaśraddhānajñānacāritrairadhiropyamāṇasaṁskārasya bhinnasādhya–sādhanabhāvasya
rajakaśilātalasphālyamānavimalasalilāplutavihitoṣapariṣvaṅgamalinavāsas iv
manāṅmanāgviśuddhimadhigamya niścayanayasya bhinnasādhyasādhanabhāvābhāvāddarśanajñānacāritrasamāhitatva–rūpe
viśrāntasakalakriyākāṇḍāḍambaranistaraṅgaparamacaitanyaśālini nirbharānandamālini bhagavatyā–tmani
viśrāntimāsūtrayantaḥ krameṇ samupajāt samarasībhāvāḥ paramavītarāgabhāvamadhigamya,
sākṣānmokṣamanubhavantīti..
-----------------------------------------------------------------------------
[ātmāmeṁ adhikār] śithil ho jānepar apaneko nyāyamārgameṁ pravartit karaneke lie ve pracaṇḍa
daṇḍanītikā prayog karate haiṁ; punaḥpunaḥ [apane ātmāko] doṣānusār prāyaścitta dete hue ve satat
udyamavanta vartate haiṁ; aur bhinnaviṣayavāle śraddhān–jñān–cāritrake dvārā [–ātmāse bhinna jisake viṣay
haiṁ aise bhedaratnatray dvārā] jisameṁ saṁskār āropit hote jāte haiṁ aise bhinnasādhyasādhanabhāvavāle apane
ātmāmeṁ –dhobī dvārā śilākī satah par pachāṛe jānevāle, nirmal jal dvārā bhigoe jānevāle aur
kṣār [sābun] lagāe jānevāle malin vastrakī bhān̐ti–thoṛī–thoṛī viśuddhi prāpta karake, usī apane
ātmāko niścayanayase bhinnasādhyasādhanabhāvake abhāvake kāraṇ, darśanajñānacāritrakā samāhitapanā
[abhedapanā] jisakā rūp hai, sakal kriyākāṇḍake āḍambarakī nivr̥ttike kāraṇ [–abhāvake kāraṇ]
jo nistaraṁg paramacaitanyaśālī hai tathā jo nirbhar ānandase samr̥ddha hai aise bhagavān ātmāmeṁ viśrāṁti
racate hue [arthāt darśanajñānacāritrake aikayasvarūp, nirvikalpa paramacaitanyaśālī hai tathā bharapūr
ānandayukta aise bhagavān ātmāmeṁ apaneko sthir karate hue], kramaśaḥ samarasībhāv samutpanna hotā
jātā hai isalie param vītarāgabhāvako prāpta karake sākṣāt mokṣakā anubhav karate haiṁ.
1
2
-------------------------------------------------------------------------
1. vyavahār–śraddhānajñānacāritrake viṣay ātmāse bhinna haiṁ; kyoṁki vyavahāraśraddhānakā viṣay nav padārtha hai,
vyavahārajñānakā viṣay aṁg–pūrva hai aur vyavahāracāritrakā viṣay ācārādisūtrakathit muni–ācār hai.
2. jis prakār dhobī pāṣāṇaśilā, pānī aur sābun dvārā malin vastrakī śuddhi karatā jātā hai, usī pakār
prākpadavīsthit jñānī jīv bhedaratnatray dvārā apane ātmāmeṁ saṁskārako āropaṇ karake usakī thoṛī–thoṛī
śuddhi karatā jātā hai aisā vyavahāranase kahā jātā hai. paramārtha aisā hai ki us bhedaratnatrayavāle jñānī jīvako
śubh bhāvoṁke sāth jo śuddhātmasvarūpakā āṁśik ālamban vartatā hai vahī ugra hote–hote viśeṣ śuddhi karatā
jātā hai. isalie vāstavameṁ to, śuddhātmasvarūkāṁ ālamban karanā hī śuddhi pragaṭ karanekā sādhan hai aur us
ālambanakī ugratā karanā hī śuddhikī vr̥ddhi karanekā sādhan hai. sāth rahe hue śubhabhāvoṁko śuddhikī vr̥ddhikā
sādhan kahanā vah to mātra upacārakathan hai. śuddhikī vr̥ddhike upacaritasādhanapanekā ārop bhī usī jīvake
śubhabhāvoṁmeṁ ā sakatā hai ki jis jīvane śuddhikī vr̥ddhikā yathārtha sādhan [–śuddhātmasvarūpakā yathocit
ālamban] pragaṭ kiyā ho.