
citravikalpajālakalmāṣitacaitanyavr̥ttayaḥ, samastayativr̥ttasamudāyarūpatapaḥpravr̥ttirūpakarmakāṇḍoḍḍam–
rācalitāḥ, kadācitkiñcidrocamānāḥ, kadācit kiñcidvikalpayantaḥ, kadācitkiñcidācarantaḥ,
darśanācaraṇāy kadācitpraśāmyantaḥ, kadācitsaṁvijamānāḥ, kadācidanukampamānāḥ, kadācidā–
stikyamudvahantaḥ, śaṅkākāṅkṣāvicikitsāmūḍhadraṣṭitānāṁ vyutthāpananirodhāy nityabaddhaparikarāḥ,
upabr̥ṁhaṇ sthitikaraṇavātsalyaprabhāvanāṁ bhāvayamānā
ūṭhane vāle vicitra [anek prakārake] vikalpoṁke jāl dvārā unakī caitanyavr̥tti citra–vicitra hotī hai
isalie aur [3] samasta yati–ācārake samudāyarūp tapameṁ pravartanarūp karmakāṇḍakī dhamālameṁ ve
acalit rahate haiṁ isalie, [1] kabhī kisīko [kisī viṣayakī] ruci karate haiṁ, [2] kabhī
kisīke [ kisī viṣayake] vikalpa karate haiṁ aur [3] kabhī kuch ācaraṇ karate haiṁ; darśanācaraṇ ke
lie–ve kadācit praśamit hote hai, kadācit saṁvegako prāpta hote hai, kadācit anukaṁpit hote hai,
kadācit āstikayako dhāraṇ karate haiṁ, śaṁkā, kāṁkṣā, vicikitsā aur mūḍhadraṣṭitāke utthānako
rokaneke lie nitya kaṭibaddha rahate haiṁ, upabr̥ṁhaṇ, sthiti– karaṇ, vātsalya aur prabhāvanāko bhāte
kevalavyavahārāvalambī jīv is bātakī gaharāīse śraddhā na karate hue arthāt ‘vāstavameṁ śubhabhāvarūp sādhanase hī
śuddhabhāvarūp sādhya prāpta hogā’ aisī śraddhākā gaharāīse sevan karate hue nirantar atyanta khed prāpta karate haiṁ.
[viśeṣake lie 230 veṁ pr̥ṣṭhakā pān̐cavān̐ aur 231 veṁ pr̥ṣṭhakā tīsarā tathā cauthā pad ṭippaṇ dekheṁ.]