Panchastikay Sangrah-Hindi (iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFCHQ
Page 255 of 264
PDF/HTML Page 284 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
255
ath ye tu kevalavyavahārāvalambinaste khalu bhinnasādhyasādhanabhāvāvalokanenā‘navarataṁ nitarāṁ
khidyamānā muhurmuhurdharmādiśraddhānarūpādhyavasāyānusyūtacetasaḥ prabhūtaśrutasaṁskārādhiropitavi–
citravikalpajālakalmāṣitacaitanyavr̥ttayaḥ, samastayativr̥ttasamudāyarūpatapaḥpravr̥ttirūpakarmakāṇḍoḍḍam–
rācalitāḥ, kadācitkiñcidrocamānāḥ, kadācit kiñcidvikalpayantaḥ, kadācitkiñcidācarantaḥ,
darśanācaraṇāy kadācitpraśāmyantaḥ, kadācitsaṁvijamānāḥ, kadācidanukampamānāḥ, kadācidā–
stikyamudvahantaḥ, śaṅkākāṅkṣāvicikitsāmūḍhadraṣṭitānāṁ vyutthāpananirodhāy nityabaddhaparikarāḥ,
upabr̥ṁhaṇ sthitikaraṇavātsalyaprabhāvanāṁ bhāvayamānā
-----------------------------------------------------------------------------
[ab kevalavyavahārāvalambī (ajñānī) jīvoṁṁko pravartan aur usakā phal kahā jātā haiḥ–]
parantu jo kevavyavahārāvalambī [mātra vyavahārakā avalamban karanevāle] haiṁ ve vāstavameṁ
bhinnasādhyasādhanabhāvake avalokan dvārā nirantar atyanta khed pāte hue, [1] punaḥpunaḥ dharmādike
śraddhānarūp adhyavasānameṁ unakā citta lagatā rahanese, [2] bahut śrutake [dravyaśrutake] saṁskāroṁse
ūṭhane vāle vicitra [anek prakārake] vikalpoṁke jāl dvārā unakī caitanyavr̥tti citra–vicitra hotī hai
isalie aur [3] samasta yati–ācārake samudāyarūp tapameṁ pravartanarūp karmakāṇḍakī dhamālameṁ ve
acalit rahate haiṁ isalie, [1] kabhī kisīko [kisī viṣayakī] ruci karate haiṁ, [2] kabhī
kisīke [ kisī viṣayake] vikalpa karate haiṁ aur [3] kabhī kuch ācaraṇ karate haiṁ; darśanācaraṇ ke
lie–ve kadācit praśamit hote hai, kadācit saṁvegako prāpta hote hai, kadācit anukaṁpit hote hai,
kadācit āstikayako dhāraṇ karate haiṁ, śaṁkā, kāṁkṣā, vicikitsā aur mūḍhadraṣṭitāke utthānako
rokaneke lie nitya kaṭibaddha rahate haiṁ, upabr̥ṁhaṇ, sthiti– karaṇ, vātsalya aur prabhāvanāko bhāte
1
-------------------------------------------------------------------------
1. vāstavameṁ sādhya aur sādhan abhinna hote haiṁ. jahān̐ sādhya aur sādhan bhinna kahe jāyeṁ vahān̐ ‘yah satyārtha
nirūpaṇ nahīṁ hai kintu vyavahāranay dvārā upacarit nirūpaṇ kiyā hai ’ –aisā samajhanā cāhiye.
kevalavyavahārāvalambī jīv is bātakī gaharāīse śraddhā na karate hue arthāt ‘vāstavameṁ śubhabhāvarūp sādhanase hī
śuddhabhāvarūp sādhya prāpta hogā’ aisī śraddhākā gaharāīse sevan karate hue nirantar atyanta khed prāpta karate haiṁ.
[viśeṣake lie 230 veṁ pr̥ṣṭhakā pān̐cavān̐ aur 231 veṁ pr̥ṣṭhakā tīsarā tathā cauthā pad ṭippaṇ dekheṁ.]