Panchastikay Sangrah-Hindi (iso15919 transliteration). Gatha: 4.

< Previous Page   Next Page >


Page 10 of 264
PDF/HTML Page 39 of 293

 

] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda

sa ev pañcāstikāyasamavāyo yāvāṁstāvān̐llokastataḥ paramamito‘nanto hyalokaḥ, sa tu nābhāvamātraṁ kintu tatsamavāyātiriktaparimāṇamanantakṣetraṁ khamākāśamiti.. 3..

jīvā puggalakāyā dhammādhammā tahev āvāsaṁ.
atthittamhi ya ṇiyadā aṇaṇṇamaiyā auṇamahaṁtā.. 4..

jīvāḥ pudgalakāyā dharmo dharmau tathaiv ākāśam.
astitve ca niyatā ananyamayā aṇumahāntaḥ.. 4..

--------------------------------------------------------------------------------------------- ab, usī arthasamayakā, 1lok aur alokake bhedake kāraṇ dvividhapanā hai. vahī paṁcāstikāyasamūh jitanā hai, utanā lok hai. usase āge amāp arthāt ananta alok hai. vah alok abhāvamātra nahīṁ hai kintu paṁcāstikāyasamūh jitanā kṣetra choṛ kar śeṣ ananta kṣetravālā ākāś hai [arthāt alok śūnyarūp nahīṁ hai kinṁtu śuddha ākāśadravyarūp hai.. 3..

gāthā 4

anvayārthaḥ– [jīvāḥ] jīv, [pudgalakāyāḥ] pudgalakāy, [dharmādharmau] dharma, adharma [tathā ev] tathā [ākāśam] ākāś [astitve niyatāḥ] astitvameṁ niyat, [ananyamayāḥ] [astitvase] ananyamay [ca] aur [aṇumahāntaḥ] aṇumahān [pradeśase baḍẹ] haiṁ. -------------------------------------------------------------------------- aṇumahān=[1] pradeśameṁ baḍẹ arthāt anekapradeśī; [2] ekapradeśī [vyakti–apekṣāse] tathā anekapradeśī

[śakti–apekṣāse].

jīvadravya, pudgalakāy, dharma, adharma ne ākāś e
astitvaniyat, ananyamay ne aṇumahān padārtha che. 4.

10


1. ‘lokyante draśyante jīvādipadārthā yatra sa lokaḥ’ arthāt jahān̐ jīvādipadārtha dikhāī dete haiṁ, vah lok hai.