Panchastikay Sangrah-Hindi (iso15919 transliteration). Gatha: 28.

< Previous Page   Next Page >


Page 56 of 264
PDF/HTML Page 85 of 293

 

] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda

nīrūpasvabhāvatvānna hi mūrtaḥ. niścayen pudgal–pariṇāmānurūpacaitanyapariṇāmātmabhiḥ, vyavahāreṇ caitanyapariṇāmānurūpapudgalapariṇāmātmabhiḥ karmabhiḥ saṁyuktatvātkarmasaṁyukta iti.. 27..


kammamalavippamukko uḍḍhaṁ
logassa aṁtamadhigaṁtā.
so savvaṇāṇadarisī lahadi suhamaṇiṁdiyamaṇaṁtaṁ.. 28..

karmamalavipramukta ūrdhvaṁ lokasyāntamadhigamya.
sa sarvajñānadarśī labhate sukhamanindriyamanaṁtam.. 28..

----------------------------------------------------------------------------- karmoṁke sāth saṁyukta honese ‘karmasaṁyukta’ hai, vyavahārase [asadbhūt vyavahāranayase] caitanyapariṇāmako anurūp pudgalapariṇāmātmak karmoṁke sāth saṁyukta honese ‘karmasaṁyukta’ hai.

bhāvārthaḥ– pahalī 26 gāthāoṁmeṁ ṣaḍdravya aur paṁcāstikāyakā sāmānya nirūpaṇ karake, ab is

gāthā 28

anvayārthaḥ– [karmamalavipramuktaḥ] karmamalase mukta ātmā [ūrdhvaṁ] ūpar [lokasya antam] lokake antako [adhigamya] prāpta karake [saḥ sarvajñānadarśī] vah sarvajña–sarvadarśī [anaṁtam] ananta [anindriyam] anindriy [sukham] sukhakā [labhate] anubhav karatā hai. --------------------------------------------------------------------------

sau karmamaḷathī mukta ātmā pāmīne lokāgrane,
sarvajñadarśī te anaṁt aniṁdri sukhane anubhave. 28.

56

27vīṁ gāthāse unakā viśeṣ nirūpaṇ prārambha kiyā gayā hai. usameṁ pratham, jīvakā [ātmākā]
nirūpaṇ prārambha karate hue is gāthāmeṁ saṁsārasthit ātmāko jīv [arthāt jīvatvavālā], cetayitā,
upayogalakṣaṇavālā, prabhu, kartā ityādi kahā hai. jīvatva, cetayitr̥tva, upayog, prabhutva, kartr̥tva,
ityādikā vivaraṇ agalī gāthāoṁmeṁ āyegā.. 27..