Panchastikay Sangrah-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 80 of 264
PDF/HTML Page 109 of 293

 

] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda

80

darshanamapi chakṣhuryutamachakṣhuryutamapi chāvadhinā sahitam.
anidhanamanantaviṣhayan kaivalyan chāpi pragnaptam.. 42..

darshanopayogavisheṣhāṇān nāmasvarūpābhidhānametat.

chakṣhurdarshanamachakṣhurdarshanamavadhidarshanan kevaladarshanamiti nāmābhidhānam. ātmā hyanant– sarvātmapradeshavyāpivishuddhadarshanasāmānyātmā. sa khalvanādidarshanāvaraṇakarmāvachchhannapradeshaḥ san, yattadāvaraṇakṣhayopashamāchchakṣhurindriyāvalambāchcha mūrtadravyan vikalan sāmānye -----------------------------------------------------------------------------

gāthā 42

anvayārthaḥ– [darshanam api] darshan bhī [chakṣhuryutam] chakṣhudarshan, [achakṣhuryutam api cha] achakṣhudarshan, [avadhinā sahitam] avadhidarshan [cha api] aur [anantaviṣhayam] ananta jisakā viṣhay hai aisā [anidhanam] avināshī [kaivalyan] kevaladarshan [pragnaptam] – aise chār bhedavālā kahā hai.

ṭīkāḥ– yah, darshanopayogake bhedoṅke nām aur svarūpakā kathan hai.

[1] chakṣhudarshan, [2] achakṣhudarshan, [3] avadhidarshan aur [4] kevaladarshan – is prakār [darshanopayogake bhedoṅke] nāmakā kathan hai.

[ab usake svarūpakā kathan kiyā jātā haiḥ–] ātmā vāstavamen ananta, sarva ātmapradeshommen vyāpak, vishuddha darshanasāmānyasvarūp hai. vah [ātmā] vāstavamen anādi darshanāvaraṇakarmase āchchhādit pradeshomvālā vartatā huā, [1] us prakārake [arthāt chakṣhudarshanake] āvaraṇake kṣhayopashamase aur chakṣhu– indriyake avalambanase mūrta dravyako vikalarūpase 1sāmānyataḥ avabodhan karatā hai --------------------------------------------------------------------------

1. sāmānyataḥ avabodhan karanā = dekhanā. [sāmānya avabodh arthāt sāmānya pratibhās vah darshan hai.]