80
anidhanamanantaviṣhayan kaivalyan chāpi pragnaptam.. 42..
darshanopayogavisheṣhāṇān nāmasvarūpābhidhānametat.
chakṣhurdarshanamachakṣhurdarshanamavadhidarshanan kevaladarshanamiti nāmābhidhānam. ātmā hyanant– sarvātmapradeshavyāpivishuddhadarshanasāmānyātmā. sa khalvanādidarshanāvaraṇakarmāvachchhannapradeshaḥ san, yattadāvaraṇakṣhayopashamāchchakṣhurindriyāvalambāchcha mūrtadravyan vikalan sāmānye -----------------------------------------------------------------------------
anvayārthaḥ– [darshanam api] darshan bhī [chakṣhuryutam] chakṣhudarshan, [achakṣhuryutam api cha] achakṣhudarshan, [avadhinā sahitam] avadhidarshan [cha api] aur [anantaviṣhayam] ananta jisakā viṣhay hai aisā [anidhanam] avināshī [kaivalyan] kevaladarshan [pragnaptam] – aise chār bhedavālā kahā hai.
ṭīkāḥ– yah, darshanopayogake bhedoṅke nām aur svarūpakā kathan hai.
[1] chakṣhudarshan, [2] achakṣhudarshan, [3] avadhidarshan aur [4] kevaladarshan – is prakār [darshanopayogake bhedoṅke] nāmakā kathan hai.
[ab usake svarūpakā kathan kiyā jātā haiḥ–] ātmā vāstavamen ananta, sarva ātmapradeshommen vyāpak, vishuddha darshanasāmānyasvarūp hai. vah [ātmā] vāstavamen anādi darshanāvaraṇakarmase āchchhādit pradeshomvālā vartatā huā, [1] us prakārake [arthāt chakṣhudarshanake] āvaraṇake kṣhayopashamase aur chakṣhu– indriyake avalambanase mūrta dravyako vikalarūpase 1sāmānyataḥ avabodhan karatā hai --------------------------------------------------------------------------