Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 49.

< Previous Page   Next Page >


Page 89 of 264
PDF/HTML Page 118 of 293

 

kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan

[
89

ṇa hi so samavāyādo atthantarido du ṇāṇado ṇāṇī.
aṇṇāṇīti cha vayaṇan egattappasādhagan hodi.. 49..

na hi saḥ samavāyādārthantaritastu gnānato gnānī.
agnānīti cha vachanamekatvaprasādhakan bhavati.. 49..

gnānagnāninoḥ samavāyasambandhanirāso‘yam.

na khalugnānādarthāntarabhūtaḥ puruṣho gnānasamavāyāt gnānī bhavatītyupapannam. sa khalu gnānasamavāyātpūrvan kin gnānī kimagnānī? yadi gnānī tadā gnānasamavāyo niṣhphalaḥ. athāgnānī tadā kimagnānasamavāyāt, kimagnānen sahaikatvāt? na tāvadagnānasamavāyāt; agnānino hyagnānasamavāyo niṣhphalaḥ, gnānitvan tu gnānasamavāyābhāvānnāstyeva. tato‘gnānīti vachanamagnānen sahaikatvamavashyan -----------------------------------------------------------------------------

gāthā 49

anvayārthaḥ– [gnānataḥ arthāntaritaḥ tu] gnānase arthāntarabhūt [saḥ] aisā vah [–ātmā] [samavāyāt] samavāyase [gnānī] gnānī hotā hai [na hi] aisā vāstavamen nahīn hai. [agnānī] ‘agnānī’ [iti cha vachanam] aisā vachan [ekatvaprasādhakan bhavati] [guṇ–guṇīke] ekatvako siddha karatā hai.

ṭīkāḥ– yah, gnān aur gnānīko samavāyasambandha honekā nirākaraṇ [khaṇḍan] hai. gnānase arthāntarabhūt ātmā gnānake samavāyase gnānī hotā hai aisā mānanā vāstavamen yogya nahīn hai. [ātmāko gnānake samavāyase gnānī honā mānā jāye to ham pūchhate hain ki] vah [–ātmā] gnānakā samavāy honese pahale vāstavamen gnānī hai ki agnānī? yadi gnānī hai [aisā kahā jāye] to gnānakā samavāy niṣhphal hai. ab yadi agnānī hai [aisā kahā jāye] to [pūchhate hain ki] agnānake samavāyase agnānī hai ki agnānake sāth ekatvase agnānī hai? pratham, agnānake samavāyase agnānī ho nahīn sakatā; kyoṅki agnānīko agnānakā samavāy niṣhphal hai aur gnānīpanā to gnānake samavāyakā abhāv honese hai hī nahīnn. isaliye ‘agnānī’ aisā vachan agnānake sāth ekatvako avashya siddha karatā hī hai. aur is prakār agnānake sāth ekatva siddha honese gnānake sāth bhī ekatva avashya siddha hotā hai. --------------------------------------------------------------------------

re! jīv gnānavibhinna nahi samavāyathī gnānī bane;
‘agnānī’ evun vachan te ekatvanī siddhi kare. 49.