Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 50.

< Previous Page   Next Page >


Page 90 of 264
PDF/HTML Page 119 of 293

 

] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda

sādhayatyeva. siddhe chaivamagnānen sahaikatve gnānenāpi sahaikatvamavashyan sidhyatīti.. 49..

samavattī samavāo apudhabbhūdo ya ajudasiddho ya.
tamhā davvaguṇāṇan ajudā siddhi tti ṇiddiṭhṭhā.. 50..
samavartitvan samavāyaḥ apr̥uthagbhūtatvamayutasiddhatvan cha.
tasmādrravyaguṇānān ayutā siddhiriti nirdiṣhṭā.. 50..

samavāyasya padārthāntaratvanirāso‘yam.

-----------------------------------------------------------------------------

bhāvārthaḥ– ātmāko aur gnānako ekatva hai aisā yahān̐ yuktise samajhāyā hai.

prashnaḥ– chhadmasthadashāmen jīvako mātra alpagnān hī hotā hai aur kevalīdashāmen to paripūrṇa gnān– kevalagnān hotā hai; isaliye vahān̐ to kevalībhagavānako gnānakā samavāy [–kevalagnānakā sanyog] huā na?

uttaraḥ– nahīn, aisā nahīn hai. jīvako aur gnānaguṇako sadaiv ekatva hai, abhinnatā hai. chhadmasthadashāmen bhī us abhinna gnānaguṇamen shaktirūpase kevalagnān hotā hai. kevalīdashāmen, us abhinna gnānaguṇamen shaktirūpase sthit kevalagnān vyakta hotā hai; kevalagnān kahīn bāharase ākar kevalībhagavānake ātmāke sāth samavāyako prāpta hotā ho aisā nahīn hai. chhadmasthadashāmen aur kevalīdashāmen jo gnānakā antar dikhāī detā hai vah mātra shakti–vyaktirūp antar samajhanā chāhiye.. 49..

gāthā 50

anvayārthaḥ– [samavartitvan samavāyaḥ] samavartīpanā vah samavāy hai; [apr̥uthagbhūtatvam] vahī, apr̥uthakpanā [cha] aur [ayutasiddhatvam] ayutasiddhapanā hai. [tasmāt] isaliye [dravyaguṇānām] dravya aur guṇoṅkī [ayutā siddhiḥ iti] ayutasiddhi [nirdiṣhṭā] [jinonne] kahī hai. --------------------------------------------------------------------------

samavartitā samavāy chhe, apr̥uthaktva te, ayutatva te;
te kāraṇe bhākhī ayutasiddhi guṇo ne dravyane. 50.

90