Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 51-52.

< Previous Page   Next Page >


Page 91 of 264
PDF/HTML Page 120 of 293

 

kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan

[
91

dravyaguṇānāmekāstitvanirvr̥uttitvādanādiranidhanā sahavr̥uttirhi samavartitvam; sa ev samavāyo jainānām; tadev sañgnādibhyo bhede‘pi vastutvenābhedādapr̥uthagbhūtatvam; tadev yutasiddhi– nibandhanasyāstitvāntarasyābhāvādayutasiddhatvam. tato dravyaguṇānān samavartitvalakṣhaṇasamavāyabhājām– yutasiddhirev, na pr̥uthagbhūtatvamiti.. 50..

vaṇṇarasagandhaphāsā paramāṇuparūvidā visesehĩn.
davvādo ya aṇaṇṇā aṇṇattapagāsagā
honti.. 51..
dansaṇaṇāṇāṇi tahā jīvaṇibaddhāṇi ṇaṇṇabhūdāṇi.
vavadesado pudhattan kuvvanti hi ṇo
sabhāvādo.. 52..

-----------------------------------------------------------------------------

ṭīkāḥ– yah, samavāyamen padārthāntarapanā honekā nirākaraṇ [khaṇḍan] hai.

dravya aur guṇ ek astitvase rachit hain unakī jo anādi–ananta sahavr̥utti [–ek sāth rahanā] vah vāstavamen samavartīpanā hai; vahī, jainoṅke matamen samavāy hai; vahī, sañgnādi bhed hone par bhī [–dravya aur guṇoṅko sañgnā– lakṣhaṇ–prayojan ādikī apekṣhāse bhed hone par bhī] vasturūpase abhed honese apr̥uthakpanā hai; vahī, yutasiddhike kāraṇabhūt 1astitvāntarakā abhāv honese ayutasiddhapanā hai. isaliye 2samavartitvasvarūp samavāyavāle dravya aur guṇoṅko ayutasiddhi hī hai, pr̥uthakpanā nahīn hai.. --------------------------------------------------------------------------

guṇ aur dravyake astitva kabhī bhinna na honese unhen yutasiddhapanā nahīn ho sakatā.]
ananta tādātmyamay sahavr̥utti] honese unhen ayutasiddhi hai, kabhī bhī pr̥uthakpanā nahīn hai.

paramāṇumān prarūpit varaṇ, ras, gandh tem ja sparsha je,
aṇuthī abhinna rahī visheṣh vaḍe prakāshe bhedane; 51.
tyam gnānadarshan jīvaniyat ananya rahīne jīvathī,
anyatvanā kartā bane vyapadeshathī–na svabhāvathī. 52.

50..

1. astitvāntar = bhinna astitva. [yutasiddhikā kāraṇ bhinna–bhinna astitva hai. lakaṛī aur lakaḍīvālekī bhān̐ti


2. samavāyakā svarūp samavartīpanā arthāt anādi–ananta sahavr̥utti hai. dravya aur guṇoeṅko aisā samavāy [anādi–