kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan
dravyaguṇānāmekāstitvanirvr̥uttitvādanādiranidhanā sahavr̥uttirhi samavartitvam; sa ev samavāyo jainānām; tadev sañgnādibhyo bhede‘pi vastutvenābhedādapr̥uthagbhūtatvam; tadev yutasiddhi– nibandhanasyāstitvāntarasyābhāvādayutasiddhatvam. tato dravyaguṇānān samavartitvalakṣhaṇasamavāyabhājām– yutasiddhirev, na pr̥uthagbhūtatvamiti.. 50..
davvādo ya aṇaṇṇā aṇṇattapagāsagā honti.. 51..
vavadesado pudhattan kuvvanti hi ṇo sabhāvādo.. 52..
-----------------------------------------------------------------------------
ṭīkāḥ– yah, samavāyamen padārthāntarapanā honekā nirākaraṇ [khaṇḍan] hai.
dravya aur guṇ ek astitvase rachit hain unakī jo anādi–ananta sahavr̥utti [–ek sāth rahanā] vah vāstavamen samavartīpanā hai; vahī, jainoṅke matamen samavāy hai; vahī, sañgnādi bhed hone par bhī [–dravya aur guṇoṅko sañgnā– lakṣhaṇ–prayojan ādikī apekṣhāse bhed hone par bhī] vasturūpase abhed honese apr̥uthakpanā hai; vahī, yutasiddhike kāraṇabhūt 1astitvāntarakā abhāv honese ayutasiddhapanā hai. isaliye 2samavartitvasvarūp samavāyavāle dravya aur guṇoṅko ayutasiddhi hī hai, pr̥uthakpanā nahīn hai.. --------------------------------------------------------------------------
paramāṇumān prarūpit varaṇ, ras, gandh tem ja sparsha je,
aṇuthī abhinna rahī visheṣh vaḍe prakāshe bhedane; 51.
tyam gnānadarshan jīvaniyat ananya rahīne jīvathī,
anyatvanā kartā bane vyapadeshathī–na svabhāvathī. 52.
50..
1. astitvāntar = bhinna astitva. [yutasiddhikā kāraṇ bhinna–bhinna astitva hai. lakaṛī aur lakaḍīvālekī bhān̐ti
2. samavāyakā svarūp samavartīpanā arthāt anādi–ananta sahavr̥utti hai. dravya aur guṇoeṅko aisā samavāy [anādi–