jīvabhāvasya karmakartr̥utve pūrvapakṣho‘yam. yadi khalvaudayikādirūpo jīvasya bhāvaḥ karmaṇā kriyate, tadā jīvastasya kartā na bhavati. na cha jīvasyākartr̥utvāmiṣhyate. tataḥ pārisheṣhyeṇ dravyakarmaṇaḥ kartāpadyate. tattu katham? yato nishchayanayenātmā svan bhāvamujjhitvā nānyatkimapi karotīti.. 59..
ṇa du tesin khalu kattā ṇa viṇā bhūdā du kattāran.. 60..
na tu teṣhān khalu kartā na vinā bhūtāstu kartāram.. 60..
-----------------------------------------------------------------------------
ṭīkāḥ– karmakī jīvabhāvakā katr̥utva honeke sambandhamen yah pūrvapakṣha hai.
yadi audayikādirūp jīvakā bhāv karma dvārā kiyā jātā ho, to jīv usakā [– audayikādirūp jīvabhāvakā] kartā nahīn hai aisā siddha hotā hai. aur jīvakā akatr̥utva to iṣhṭa [– mānya] nahīn hai. isaliye, sheṣh yah rahā ki jīv dravyakarmakā kartā honā chāhiye. lekin vah to kaise ho sakatā hai? kyoṅki nishchayanayase ātmā apane bhāvako chhoṛakar anya kuchh bhī nahīn karatā.
[is prakār pūrvapakṣha upasthit kiyā gayā] .. 59..
anvayārthaḥ– [bhāvaḥ karmanimittaḥ] jīvabhāvakā karma nimitta hai [punaḥ] aur [karma bhāvakāraṇan bhavati] karmakā jīvabhāv nimitta hai, [na tu teṣhān khalu kartā] parantu vāstavamen ek dūsareke kartā nahīn hai; [na tu kartāram vinā bhūtāḥ] kartāke binā hote hain aisā bhī nahīn hai.
-------------------------------------------------------------------------- pūrvapakṣha = charchā yā nirṇayake liye kisī shāstrīy viṣhayake sambandhamen upasthit kiyā huā pakṣha tā prashna.
re! bhāv karmanimitta chhe ne karma bhāvanimitta chhe,
anyonya nahi kartā khare; kartā vinā nahi thāy chhe. 60.
102