kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan
pūrvasūtroditapūrvapakṣhasiddhānto‘yam.
vyavahāreṇ nimittamātratvājjīvabhāvasya karma kartr̥u, karmaṇo‘pi jīvabhāvaḥ kartā; nishchayen tu na jīvabhāvānān karma kartr̥u, na karmaṇo jīvabhāvaḥ. na cha te kartāramantareṇ sambhūyete; yato nishchayen jīvapariṇāmānān jīvaḥ kartā, karmapariṇāmānān karma kartr̥u iti.. 60..
na hi pudgalakarmaṇāmiti jinavachanan gnātavyam.. 61..
-----------------------------------------------------------------------------
ṭīkāḥ– yah, pūrva sūtramen [59 vīn gāthāmen] kahe hue pūrvapakṣhake samādhānarūp siddhānta hai.
vyavahārase nimittamātrapaneke kāraṇ jīvabhāvakā karma kartā hai [–audayikādi jīvabhāvakā kartā dravyakarma hai], karmakā bhī jīvabhāv kartā hai; nishchayase to jīvabhāvoṅkā na to karma kartā hai aur na karmakā jīvabhāv kartā hai. ve [jīvabhāv aur dravyakarma] kartāke binā hote hain aisā bhī nahīn hai; kyoṅki nishchayase jīvapariṇāmoṅkā jīv kartā hai aur karmapariṇāmoṅkā karma [–pudgal] kartā hai.. 60..
anvayārthaḥ– [svakan svabhāvan] apane svabhāvako [kurvan] karatā huā [ātmā] ātmā [hi] vāstavamen [svakasya bhāvasya] apane bhāvakā [kartā] kartā hai, [na pudgalakarmaṇām] pudgalakarmokā nahīn; [iti] aisā [jinavachanan] jinavachan [gnātavyam] jānanā. -------------------------------------------------------------------------- yadyapi shuddhanishchayase kevagnānādi shuddhabhāv ‘svabhāv’ kahalāte hain tathāpi ashuddhanishchayase rāgādik bhī ‘svabhāv’
kartā na pudgalakarmano; –upadesh jinano jāṇavo. 61.