nishchayen jīvasya svabhāvānān kartr̥utvan pudgalakarmaṇāmakartr̥utvan chāgamenopadarshitamatra iti..61..
jīvo vi ya tārisao kammasahāveṇ bhāveṇa.. 62..
jīvo‘pi cha tādrashakaḥ karmasvabhāven bhāvena.. 62..
atra nishchayanayenābhinnakārakatvātkarmaṇo jīvasya cha svayam svarūpakartr̥utvamuktam.
karma khalu karmatvapravartamānapudgalaskandharūpeṇ kartr̥utāmanubibhrāṇan, karmatvagamanashaktirūpeṇ karaṇatāmātmasātkurvat, prāpyakarmatvapariṇāmarūpeṇ karmatān kalayat, pūrvabhāvavyapāye‘pi dhruvatvā– lambanādupāttāpādānatvam, upajāyamānapariṇāmarūpakarmaṇāshrīyamāṇatvādupoḍhasampradānatvam, ādhīy– mānapariṇāmādhāratvādgr̥uhītādhikaraṇatvan, svayamev ṣhaṭkārakīrūpeṇ vyavatiṣhṭhamānan na kārakāntaram– pekṣhate. -----------------------------------------------------------------------------
ṭīkāḥ– nishchayase jīvako apane bhāvoṅkā kartr̥utva hai aur pudgalakarmoṅkā akartr̥utva hai aisā yahān̐ āgam dvārā darshāyā gayā hai.. 61..
anvayārthaḥ– [karma api] karma bhī [sven svabhāven] apane svabhāvase [svakan karoti] apaneko karate hain [cha] aur [tādrashakaḥ jīvaḥ api] vaisā jīv bhī [karmasvabhāven bhāven] karmasvabhāv bhāvase [–audayikādi bhāvase] [samyak ātmānam] barābar apaneko karatā hai.
ṭīkāḥ– nishchayanayase abhinna kārak honese karma aur jīv svayam svarūpake [–apane–apane rūpake] kartā hai aisā yahān̐ kahā hai.
karma vāstavamen [1] karmarūpase pravartamān pudgalaskandharūpase kartr̥utvako dhāraṇ karatā huā, [2] karmapanā prāpta karanekī shaktirūp karaṇapaneko aṅgīkr̥ut karatā huā, [3] prāpya aise karmatvapariṇāmarūpase karmapanekā anubhav karatā huā, [4] pūrva bhāvakā nāsh ho jāne par bhī dhruvatvako avalamban karanese jisane apādānapaneko prāpta kiyā hai aisā, [5] utpanna hone vāle pariṇāmarūp karma dvārā samāshrit honese [arthāt utpanna hone vāle pariṇāmarūp kārya apaneko diyā jānese] --------------------------------------------------------------------------
ātmāy karmasvabhāvarūp nij bhāvathī nijane kare. 62.
104