Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 84.

< Previous Page   Next Page >


Page 134 of 264
PDF/HTML Page 163 of 293

 

] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
agurugalaghugehin sayā tehin aṇantehin pariṇadan ṇichchan.
gadikiriyājuttāṇan kāraṇabhūdan sayamakajjan.. 84..
agurukalaghukaiḥ sadā taiḥ anantaiḥ pariṇataḥ nityaḥ.
gatikriyāyuktānān kāraṇabhūtaḥ svayamakāryaḥ.. 84..

dharmasyaivāvashiṣhṭasvarūpākhyānametat.

api cha dharmaḥ agurulaghubhirguṇairagurulaghutvābhidhānasya svarūpapratiṣhṭhatvanibandhanasya svabhāv– syāvibhāgaparichchhedaiḥ pratisamayasambhavatṣhaṭsthānapatitavr̥uddhihānibhiranantaiḥ sadā pariṇatatvādutpād– vyayavattve‘pi svarūpādaprachyavanānnityaḥ. gatikriyāpariṇatānāmudā– -----------------------------------------------------------------------------

gāthā 84

anvayārthaḥ– [anantaḥ taiḥ agurukalaghukaiḥ] vah [dharmāstikāy] ananta aise jo agurulaghu [guṇ, ansh] un–rūp [sadā pariṇataḥ] sadaiv pariṇamit hotā hai, [nityaḥ] nitya hai, [gatikriyāyuktānān] gatikriyāyuktako [kāraṇabhūtaḥ] kāraṇabhūt [nimittarūp] hai aur [svayam akāryaḥ] svayam akārya hai.

ṭīkāḥ– yah, dharmake hī sheṣh svarūpakā kathan hai.

punashcha, dharma [dharmāstikāy] agurulaghu 1guṇonrūpase arthāt agurulaghutva nāmakā jo svarūpapratiṣhṭhatvake kāraṇabhūt svabhāv usake avibhāg parichchhedonrūpase – jo ki pratisamay honevālī --------------------------------------------------------------------------


je aguruladhuk ananta te–rūp sarvadā e pariṇame,
chhe nitya, āp akārya chhe, gatipariṇamitane hetu chhe. 84.

134

2ṣhaṭsthānapatit vr̥uddhihānivāle ananta hain unake rūpase – sadā pariṇamit honese utpādavyayavālā hai,

1. guṇ=ansh; avibhāg parichchhed [sarva dravyoṅkī bhān̐ti dharmāstikāyamen agurulaghutva nāmakā svabhāv hai. vah svabhāv dharmāstikāyako svarūpapratiṣhṭhatvake [arthāt svarūpamen rahaneke] kāraṇabhūt hai. usake avibhāg parichchhedoṅko yahān̐
agurulaghu guṇ [–ansh] kahe haĩn.]

2. ṣhaṭsthānapatit vr̥uddhihāni=chhah sthānamen samāvesh pānevālī vr̥uddhihāni; ṣhaṭguṇ vr̥uddhihāni. [agurulaghutvasvabhāvake ananta anshommen svabhāvase hī pratisamay ṣhaṭguṇ vr̥uddhihāni hotī rahatī hai.]