Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 85.

< Previous Page   Next Page >


Page 135 of 264
PDF/HTML Page 164 of 293

 

kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan

[
135

sīnāvinābhūtasahāyamātratvātkāraṇabhūtaḥ. svāstitvamātranirvr̥uttatvāt svayamakārya iti.. 84..

udayan jah machchhāṇan gamaṇāṇuggahakaran havadi loe.
tha jīvapuggaloṇan dhamman davvan viyāṇāhi.. 85..
udakan yathā matsyānān gamanānugrahakaran bhavati loke.
tthā jīvapudgalānān dharmadravyan vijānīhi.. 85..

----------------------------------------------------------------------------- tathāpi svarūpase chyut nahīn hotā isaliye nitya hai; gatikriyāpariṇatako [gatikriyārūpase pariṇamit honemen jīv–pudgaloṅko] 1udāsīn 2avinābhāvī sahāyamātra honese [gatikriyāpariṇatako] kāraṇabhūt hai; apane astitvamātrase niṣhpanna honeke kāraṇ svayam akārya hai [arthāt svayansiddha honeke kāraṇ kisī anyase utpanna nahīn huā hai isaliye kisī anya kāraṇake kāryarūp nahīn hai].. 84..

gāthā 85

anvayārthaḥ– [yathā] jis prakār[loke] jagatamen [udakan] pānī [matsyānān] machhaliyoṅko [gamanānugrahakaran bhavati] gamanamen anugrah karatā hai, [tathā] usī prakār [dharmadravyan] dharmadravya [jīvapudgalānān] jīv–pudgaloṅko gamanamen anugrah karatā hai [–nimittabhūt hotā hai] aisā [vijānīhi] jāno. --------------------------------------------------------------------------

jyam jagatamān jaḷ mīnane anugrah kare chhe gamanamān,
tyam dharma paṇ anugrah kare jīv–pudgalone gamanamā̃n. 85.

1. jis prakār siddhabhagavān, udāsīn hone par bhī, siddhaguṇoṅke anurāgarūpase pariṇamat bhavya jīvoṅko siddhagatike sahakārī kāraṇabhūt hai, usī prakār dharma bhī, udāsīn hone par bhī, apane–apane bhāvonse hī
gatirūp pariṇamit jīv–pudgaloṅko gatikā sahakārī kāraṇ hai.


2. yadi koī ek, kisī dūsareke binā na ho, to pahaleko dūsarekā avinābhāvī kahā jātā hai. yahān̐ dharmadravyako
‘gatikriyāpariṇatakā avinābhāvī sahāyamātra’ kahā hai. usakā artha hai ki – gatikriyāpariṇat jīv–pudgal
na ho to vahān̐ dharmadravya unhen sahāyamātrarūp bhī nahīn hai; jīv–pudgal svayam gatikriyārūpase pariṇamit hote hon
tabhī dharmadravya unhene udāsīn sahāyamātrarūp [nimittamātrarūp] hai, anyathā nahī̃n.