kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan
sīnāvinābhūtasahāyamātratvātkāraṇabhūtaḥ. svāstitvamātranirvr̥uttatvāt svayamakārya iti.. 84..
tha jīvapuggaloṇan dhamman davvan viyāṇāhi.. 85..
tthā jīvapudgalānān dharmadravyan vijānīhi.. 85..
----------------------------------------------------------------------------- tathāpi svarūpase chyut nahīn hotā isaliye nitya hai; gatikriyāpariṇatako [gatikriyārūpase pariṇamit honemen jīv–pudgaloṅko] 1udāsīn 2avinābhāvī sahāyamātra honese [gatikriyāpariṇatako] kāraṇabhūt hai; apane astitvamātrase niṣhpanna honeke kāraṇ svayam akārya hai [arthāt svayansiddha honeke kāraṇ kisī anyase utpanna nahīn huā hai isaliye kisī anya kāraṇake kāryarūp nahīn hai].. 84..
anvayārthaḥ– [yathā] jis prakār[loke] jagatamen [udakan] pānī [matsyānān] machhaliyoṅko [gamanānugrahakaran bhavati] gamanamen anugrah karatā hai, [tathā] usī prakār [dharmadravyan] dharmadravya [jīvapudgalānān] jīv–pudgaloṅko gamanamen anugrah karatā hai [–nimittabhūt hotā hai] aisā [vijānīhi] jāno. --------------------------------------------------------------------------
tyam dharma paṇ anugrah kare jīv–pudgalone gamanamā̃n. 85.
1. jis prakār siddhabhagavān, udāsīn hone par bhī, siddhaguṇoṅke anurāgarūpase pariṇamat bhavya jīvoṅko
siddhagatike sahakārī kāraṇabhūt hai, usī prakār dharma bhī, udāsīn hone par bhī, apane–apane bhāvonse hī
gatirūp pariṇamit jīv–pudgaloṅko gatikā sahakārī kāraṇ hai.
2. yadi koī ek, kisī dūsareke binā na ho, to pahaleko dūsarekā avinābhāvī kahā jātā hai. yahān̐ dharmadravyako
‘gatikriyāpariṇatakā avinābhāvī sahāyamātra’ kahā hai. usakā artha hai ki – gatikriyāpariṇat jīv–pudgal
na ho to vahān̐ dharmadravya unhen sahāyamātrarūp bhī nahīn hai; jīv–pudgal svayam gatikriyārūpase pariṇamit hote hon
tabhī dharmadravya unhene udāsīn sahāyamātrarūp [nimittamātrarūp] hai, anyathā nahī̃n.