Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 86.

< Previous Page   Next Page >


Page 136 of 264
PDF/HTML Page 165 of 293

 

] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda

dharmasya gatihetutve draṣhṭānto‘yam.

ythodakan svayamagachchhadagamayachcha svayamev gachchhatān matsyānāmudāsīnāvinābhūtasahāy– kāraṇamātratven gamanamanugr̥uhṇāti, tathā dharmo‘pi svayamagachchhan agamayanshcha svayamev gachchhatān jīvapudgalānāmudāsīnāvinābhūtasahāyakāraṇamātratven gamanamunagr̥uhṇāti iti..85..

jah havadi dhammadavvan tah tan jāṇeh davvamadhamakkhan.
ṭhidikiriyājuttāṇan kāraṇabhūdan tu
puḍhavīva.. 86..

yathā bhavati dharmadravyan tathā tajjānīhi dravyamadharmākhyam.
sthitikriyāyuktānān kāraṇabhūtan tu pr̥uthivīva.. 86..

-----------------------------------------------------------------------------

ṭīkāḥ– yah, dharmake gatihetutvakā draṣhṭānta hai.

jis prakār pānī svayam gaman na karatā huā aur [parako] gaman na karātā huā, svayamev gaman karatī huī machhaliyoṅko udāsīn avinābhāvī sahāyarūp kāraṇamātrarūpase gamanamen anugrah karatā hai, usī prakār dharma [dharmāstikāy] bhī svayam gaman na karatā huā air [parako] gaman na karātā huā, svayamev gaman karate hue jīv–pudgaloṅko udāsīn avinābhāvī sahāyarūp kāraṇamātrarūpase gamanamen anugrah karatā hai.. 85..

gāthā 86

anvayārthaḥ– [yathā] jis prakār [dharmadravyan bhavati] dharmadravya hai [tathā] usī prakār [adharmākhyam dravyam] adharma nāmakā dravya bhī [jānīhi] jāno; [tat tu] parantu vah [gatikriyāyuktako kāraṇabhūt honeke badale] [sthitikriyāyuktānām] sthitikriyāyuktako [pr̥uthivī iv] pr̥ithvīkī bhān̐ti [kāraṇabhūtam] kāraṇabhūt hai [arthāt sthitikriyāpariṇat jīv–pudgaloṅko nimittabhūt hai].

-------------------------------------------------------------------------- gamanamen anugrah karanā arthāt gamanamen udāsīn avinābhāvī sahāyarūp [nimittarūp] kāraṇamātra honā.

jyam dharmanāmak dravya tem adharmanāmak dravya chhe;
paṇ dravya ā chhe pr̥ithvī māphak hetu thitipariṇamitane. 86.

136