kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan
ath chūlikā.
muttan puggaladavvan jīvo khalu chedaṇo tesu.. 97..
mūrtan pudgaladravyan jīvaḥ khalu chetanasteṣhu.. 97..
atra dravyāṇān mūrtāmūrtatvan chetanāchetanatvan choktam.
sparsharasagandhavarṇasadbhāvasvabhāvan mūrtan, sparsharasagandhavarṇābhāvasvabhāvamamūrtam. chaitanyasadbhāv–svabhāvan chetanan, chaitanyābhāvasvabhāvamachetanam. tatrāmūrtamākāshan, amūrtaḥ kālaḥ, amūrtaḥ svarūpeṇ jīvaḥ pararūpāveshānmūrto‘pi amūrto dharmaḥ amūrtā‘dharmaḥ, mūrtaḥ pudgal evaik iti. achetanamākāshan, -----------------------------------------------------------------------------
anvayārthaḥ– [ākāshakālajīvāḥ] ākāsh, kāl jīv, [dharmādharmau cha] dharma aur adharma [mūrtiparihīnāḥ] amūrta hai, [pudgaladravyan mūrtan] pudgaladravya mūrta hai. [teṣhu] unamen [jīvaḥ] jīv [khalu] vāstavamen [chetanaḥ] chetan hai.
ṭīkāḥ– yahān̐ dravyoṅkā mūrtomūrtapanā [–mūrtapanā athavā amūrtapanā] aur chetanāchetanapanā [– chetanapanā athavā achetanapanā] kahā gayā hai.
sparsha–ras–gandh–varṇakā sadbhāv jisakā svabhāv hai vah mūrta hai; sparsha–ras–gandh–varṇakā abhāv jisakā svabhāv hai vah amūrta hai. chaitanyakā sadbhāv jisakā svabhāv hai vah chetan hai; chaitanyakā abhāv jisakā svabhāv hai vah achetan hai. vahān̐ ākāsh amūrta hai, kāl amūrta hai, jīv svarūpase amūrta hai, -------------------------------------------------------------------------- 1. chūlikā=shāstramen jisakā kathan na huā ho usakā vyākhyān karanā athavā jisakā kathan ho chukā ho usakā
chhe mūrta pudgaladravyaḥ temān jīv chhe chetan khare. 97.