Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 99.

< Previous Page   Next Page >


Page 151 of 264
PDF/HTML Page 180 of 293

 

kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan

[
151

tadabhāvānniḥkriyatvan siddhānām. pudgalānān sakriyatvasya bahiraṅgasādhanan pariṇāmanirvartakaḥ kāl iti te kālakaraṇāḥ na cha kārmādīnāmiv kālasyābhāvaḥ. tato na siddhānāmiv niṣhkriyatvan pudgalānāmiti.. 98..

je khalu indiyagejjhā visayā jīvehi honti te muttā.
sesan havadi amūttan chittan ubhayan samādiyadi.. 99..
ye khalu indriyagrāhyā viṣhayā jīvairbhavanti te mūrtoḥ.
sheṣhan bhavatyamūrtan chitamubhayan samādadāti.. 99..

----------------------------------------------------------------------------

jīvoṅko sakriyapanekā bahiraṅg sādhan karma–nokarmake sañchayarūp pudgal hai; isaliye jīv pudgalakaraṇavāle haĩn. usake abhāvake kāraṇ [–pudgalakaraṇake abhāvake kāraṇ] siddhoṅko niṣhkriyapanā hai [arthāt siddhoṅko karma–nokarmake sañchayarūp pudgaloṅkā abhāv honese ve niṣhkriy haĩn.] pudgaloṅko sakriyapanekā bahiraṅg sādhan pariṇāmaniṣhpādak kāl hai; isaliye pudgal kālakaraṇavāle haĩn.

karmādikakī bhān̐ti [arthāt jis prakār karma–nokarmarūp pudgaloṅkā abhāv hotā hai us prakār] kālakā abhāv nahīn hotā; isaliye siddhoṅkī bhān̐ti [arthāt jis prakār siddhoṅko niṣhkriyapanā hotā hai us prakār] pudgaloṅko niṣhkriyapanā nahīn hotā.. 98..

gāthā 99

anvayārthaḥ– [ye khalu] jo padārtha [jīvaiḥ indriyagrāhyāḥ viṣhayāḥ] jīvoṅko indriyagrāhya viṣhay hai

[te mūrtāḥ bhavanti] ve mūrta hain aur [sheṣhan] sheṣh padārthasamūh [amūrtan bhavati] amūrta haĩn. [chittam] chitta [ubhayan] un donoṅko [samādadāti] grahaṇ karatā hai [jānatā hai]. -------------------------------------------------------------------------- pariṇāmaniṣhpādak=pariṇāmako utpanna karanevālā; pariṇām utpanna honemen jo nimittabhūt [bahiraṅg sādhanabhūt]

hain aisā.

chhe jīvane je viṣhay indriyagrāhya, te sau mūrta chhe;
bākī badhuy amūrta chhe; man jāṇatun te ubhay ne. 99.