kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan
tadabhāvānniḥkriyatvan siddhānām. pudgalānān sakriyatvasya bahiraṅgasādhanan pariṇāmanirvartakaḥ kāl iti te kālakaraṇāḥ na cha kārmādīnāmiv kālasyābhāvaḥ. tato na siddhānāmiv niṣhkriyatvan pudgalānāmiti.. 98..
sesan havadi amūttan chittan ubhayan samādiyadi.. 99..
sheṣhan bhavatyamūrtan chitamubhayan samādadāti.. 99..
----------------------------------------------------------------------------
jīvoṅko sakriyapanekā bahiraṅg sādhan karma–nokarmake sañchayarūp pudgal hai; isaliye jīv pudgalakaraṇavāle haĩn. usake abhāvake kāraṇ [–pudgalakaraṇake abhāvake kāraṇ] siddhoṅko niṣhkriyapanā hai [arthāt siddhoṅko karma–nokarmake sañchayarūp pudgaloṅkā abhāv honese ve niṣhkriy haĩn.] pudgaloṅko sakriyapanekā bahiraṅg sādhan pariṇāmaniṣhpādak kāl hai; isaliye pudgal kālakaraṇavāle haĩn.
karmādikakī bhān̐ti [arthāt jis prakār karma–nokarmarūp pudgaloṅkā abhāv hotā hai us prakār] kālakā abhāv nahīn hotā; isaliye siddhoṅkī bhān̐ti [arthāt jis prakār siddhoṅko niṣhkriyapanā hotā hai us prakār] pudgaloṅko niṣhkriyapanā nahīn hotā.. 98..
[te mūrtāḥ bhavanti] ve mūrta hain aur [sheṣhan] sheṣh padārthasamūh [amūrtan bhavati] amūrta haĩn. [chittam] chitta [ubhayan] un donoṅko [samādadāti] grahaṇ karatā hai [jānatā hai]. -------------------------------------------------------------------------- pariṇāmaniṣhpādak=pariṇāmako utpanna karanevālā; pariṇām utpanna honemen jo nimittabhūt [bahiraṅg sādhanabhūt]
chhe jīvane je viṣhay indriyagrāhya, te sau mūrta chhe;
bākī badhuy amūrta chhe; man jāṇatun te ubhay ne. 99.