kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
denti khalu mohabahulan phāsan bahugā vi te tesĩn.. 110..
dadati khalu mohabahulan sparshan bahukā api te teṣhām.. 110..
pr̥uthivīkāyikādipañchabhedoddesho‘yam.
pr̥uthivīkāyāḥ, apkāyāḥ, tejaḥkāyāḥ, vāyukāyāḥ, vanaspatikāyāḥ ityete pudgal–pariṇāmā bandhavashājjīvānusanshritāḥ, avāntarajātibhedādbahukā api sparshanendriyāvaraṇakṣhayopasham–bhājān jīvānān bahiraṅgasparshanendriyanirvr̥uttibhūtāḥ karmaphalachetanāpradhān– -----------------------------------------------------------------------------
[cha] aur [vanaspatiḥ] vanaspatikāy–[kāyāḥ] yah kāyen [jīvasanshritāḥ] jīvasahit haĩn. [bahukāḥ api te] [avāntar jātiyoṅkī apekṣhāse] unakī bhārī saṅkhyā hone par bhī ve sabhī [teṣhām] unamen rahanevāle jīvoṅko [khalu] vāstavamen [mohabahulan] atyanta mohase sanyukta [sparshan dadati] sparsha detī hain [arthāt sparshagnānamen nimitta hotī hain].
bandhavashāt [bandhake kāraṇ] jīvasahit haĩn. 2avāntar jātirūp bhed karane par ve anek hone par bhī ve sabhī [pudgalapariṇām], sparshanendriyāvaraṇake kṣhayopashamavāle jīvoṅko bahiraṅg sparshanendriyakī -------------------------------------------------------------------------- 1. kāy = sharīra. [pr̥ithvīkāy ādi kāyen pudgalapariṇām hain; unakā jīvake sāth bandha honekee kāraṇ ve
2. avāntar jāti = antargat–jāti. [pr̥ithvīkāy, apkāy, tejaḥkāy aur vāyukāy–in chāramense pratyekake
bhū–jal–anal–vāyu–vanaspatikāy jīvasahit chhe;
bahu kāy te atimohasanyut sparsha āpe jīvane. 110.