Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 126-127.

< Previous Page   Next Page >


Page 186 of 264
PDF/HTML Page 215 of 293

 

] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
saṇṭhāṇā saṅghādā vaṇṇarasapphāsagandhasaddā ya.
poggaladavvappabhavā honti guṇā pajjayā ya bahū.. 126..
arasamarūvamagandhan
avvattan chedaṇāguṇamasaddan.
jāṇ aliṅgaggahaṇan jīvamaṇiddiṭṭhasaṇṭhāṇan.. 127..

sansthānāni saṅghātāḥ varṇarasasparshagandhashabdāshcha.
pudgaladravyaprabhavā bhavanti guṇāḥ paryāyāshcha bahavaḥ.. 126..
arasamarūpamagandhamavyaktan chetanāguṇamashabdam.
jānīhyaliṅgagrahaṇan jīvamanirdiṣhṭasansthānam.. 127..

-----------------------------------------------------------------------------

gāthā 126–127

anvayārthaḥ– [sansthānāni] [samachaturasrādi] sansthān, [saṅghātāḥ] [audārik sharīr sambandhī] saṅghāt, [varṇarasasparshagandhashabdāḥ cha] varṇa, ras, sparsha, gandha aur shabda–[bahavaḥ guṇāḥ paryāyāḥ cha] aise jo bahu guṇ aur paryāyen hain, [pudgaladravyaprabhavāḥ bhavanti] ve pudgaladravyaniṣhpanna hai.

[arasam arūpam agandham] jo aras, arūp tathā agandha hai, [avyaktam] avyakta hai, [ashabdam] ashabda hai, [anirdiṣhṭasansthānam] anirdiṣhṭasansthān hai [arthāt jisakā koī sansthān nahīn kahā aisā hai], [chetanāguṇam] chetanāguṇavālā hai aur [aliṅgagrahaṇam] indriyoṅke dvārā agrāhya hai, [jīvan jānīhi] use jīv jāno.

ṭīkāḥ– jīv–pudgalake sanyogamen bhī, unake bhedake kāraṇabhūt svarūpakā yah kathan hai [arthāt jīv aur pudgalake sanyogamen bhī, jisake dvārā unakā bhed jānā jā sakatā hai aise unake bhinna– bhinna svarūpakā yah kathan hai]. --------------------------------------------------------------------------

sansthān–sandhāto, varaṇ–ras–gandh–shabda–sparsha je,
te bahu guṇo ne paryayo pudgaladaravaniṣhpanna chhe. 126.
je chetanāguṇ, arasarūp,
agandhashabda, avyakta chhe,
nirdiṣhṭa nahi sansthān, indriyagrāhya nahi, te jīv chhe. 127.

186