yāvattāvateṣhān pihitan pāpāsravachhidram.. 141..
anantaratvātpāpasyaiv samvarākhyānametat.
mārgo hi samvarastannimittamindriyāṇi kaṣhāyāḥ sañgnāshcha yāvatānshen yāvantan vā kālan nigr̥uhyante tāvatānshen tāvantan vā kālan pāpāsravadvāran pidhīyate. indriyakaṣhāyasañgnāḥ bhāvapāpāsravo dravyapāpāsravahetuḥ pūrvamuktaḥ. ih tannirodho bhāvapāpasamvaro dravyapāpasamvaraheturavadhāraṇīy iti..141..
ṇāsavadi suhan asuhan samasuhadukkhassa bhikkhussa.. 142..
-----------------------------------------------------------------------------
anvayārthaḥ– [yaiḥ] jo [suṣhṭhu mārge] bhalī bhān̐ti mārgamen rahakar [indriyakaṣhāyasañgnāḥ] indriyān̐, kaṣhāyon aur sañgnāoṅkā [yāvat nigr̥uhītāḥ] jitanā nigrah karate hain, [tāvat] utanā [pāpāsravachhidram] pāpāsravakā chhidra [teṣhām] unako [pihitam] bandha hotā hai.
ṭīkāḥ– pāpake anantar honesee, pāpake hī samvarakā yah kathan hai [arthāt pāpake kathanake pashchāt turanta honesee, yahān̐ pāpake hī samvarakā kathan kiyā gayā hai].
mārga vāstavamen samvar hai; usake nimittase [–usake liye] indriyon, kaṣhāyon tathā sañgnāoṅkā jitane anshamen athavā jitane kāl nigrah kiyā jātā hai, utane anshamen athavā utane kāl pāpāsravadvārā bandha hotā hai.
indriyon, kaṣhāyon aur sañgnāon–bhāvapāpāsrav––ko dravyapāpāsravakā hetu [–nimitta] pahale [140 vīn gāthāmen] kahā thā; yahān̐ [is gāthāmen] unakā nirodh [–indriyon, kaṣhāyon aur sañgnāoṅkā nirodh]–bhāvapāpasamvar–dravya–pāpasamvarakā hetu avadhāranā [–samajhanā].. 141.. -------------------------------------------------------------------------
204