samvaraṇan tassa tadā suhāsuhakadassa
samvaraṇan tasya tadā shubhāshubhakr̥utasya karmaṇaḥ.. 143..
visheṣheṇ samvarasvarūpākhyānametat.
yasya yogino viratasya sarvato nivr̥uttasya yoge vāṅmanaḥkāyakarmaṇi shubhapariṇāmarūpan puṇyamashubhapariṇāmarūpan pāpañcha yadā na bhavati tasya tadā shubhāshubhabhāvakr̥utasya dravyakarmaṇaḥ samvaraḥ svakāraṇābhāvātprasiddhayati. tadatra shubhāshubhapariṇāmanirodho bhāvapuṇyapāpasamvaro dravyapuṇyapāp–samvarasya hetuḥ pradhāno‘vadhāraṇīy iti.. 143..
-----------------------------------------------------------------------------
anvayārthaḥ– [yasya] jise [–jis muniko], [viratasya] virat vartate hue [yoge] yogamen [puṇyan pāpan cha] puṇya aur pāp [yadā] jab [khalu] vāstavamen [na asti] nahīn hote, [tadā] tab [tasya] use [shubhāshubhakr̥utasya karmaṇāḥ] shubhāshubhabhāvakr̥ut karmakā [samvaraṇam] samvar hotā hai.
ṭīkāḥ– yah, visheṣharūpase samvarakā svarūpakā kathan hai.
jis yogīko, virat arthāt sarvathā nivr̥utta vartate hue, yogamen–vachan, man aur kāyasambandhī kriyāmenn–shubhapariṇāmarūp puṇya aur ashubhapariṇāmarūp pāp jab nahīn hote, tab use shubhāshubhabhāvakr̥ut dravyakarmakā [–shubhāshubhabhāv jisakā nimitta hotā hai aise dravyakarmakā], svakāraṇake abhāvake kāraṇ samvar hotā hai. isaliye yahān̐ [is gāthāmen] shubhāshubh pariṇāmakā nirodh–bhāvapuṇyapāpasamvar– dravyapuṇyapāpasamvarakā pradhān hetu avadhāranā [–samajhanā].. 143..
is prakār samvarapadārthakā vyākhyān samāpta huā. ------------------------------------------------------------------------- pradhān hetu = mukhya nimitta. [dravyasamvaramen ‘mukhya nimitta’ jīvake shubhāshubh pariṇāmakā nirodh hai. yogakā nirodh nahīn hai. [ yahān̐ yah dhyān rakhane yogya hai ki dravyasamvarakā upādān kāraṇ– nishchay kāraṇ to pudgal svayam hī hai.]
tyāre shubhāshubhakr̥ut karamano thāy samvar tehane. 143.
206