214
bhāvaṇimitto bandho bhāvo radirāgadosamohajudo.. 148..
bhāvanimitto bandho bhāvo ratirāgadveṣhamohayutaḥ.. 148..
bahiraṅgāntaraṅgabandhakāraṇākhyānametat. grahaṇan hi karmapudgalānān jīvapradeshavartikarmaskandhānupraveshaḥ. tat khalu yoganimittam. yogo vāṅmanaḥkāyakarmavargaṇālamban ātmapradeshaparispandaḥ. bandhastu karmapudgalānān vishiṣhṭa– shaktipariṇāmenāvasthānam. sa punarjīvabhāvanimittaḥ. jīvabhāvaḥ punā ratirāgadveṣhamohayutaḥ,
-----------------------------------------------------------------------------
anvayārthaḥ– [yoganimittan grahaṇam] grahaṇakā [–karmagrahaṇakā] nimitta yog hai; [yogaḥ manovachanakāyasambhūtaḥ] yog manavachanakāyajanit [ātmapradeshaparispand] hai. [bhāvanimittaḥ bandhaḥ] bandhakā nimitta bhāv hai; [bhāvaḥ ratirāgadveṣhamohayutaḥ] bhāv ratirāgadveṣhamohase yukta [ātmapariṇām] hai.
ṭīkāḥ– yah, bandhake bahiraṅg kāraṇ aur antaraṅg kāraṇakā kathan hai.
grahaṇ arthāt karmapudgaloṅkā jīvapradeshavartī [–jīvake pradeshoṅke sāth ek kṣhetramen sthit] karmaskandhomen pravesh; usakā nimitta yog hai. yog arthāt vachanavargaṇā, manovargaṇā, kāyavargaṇā aur karmavargaṇākā jisamen ālamban hotā hai aisā ātmapradeshoṅkā parispanda [arthāt jīvake pradeshoṅkā kampana.
bandh arthāt karmapudgaloṅkā vishiṣhṭa shaktirūp pariṇām sahit sthit rahanā [arthāt karmapudgaloṅkā amuk anubhāgarūp shakti sahit amuk kāl tak ṭikanā]; usakā nimitta jīvabhāv haie. jīvabhāv ratirāgadveṣhamohayukta [pariṇām] hai arthāt mohanīyake vipākase utpanna honevālā vikār hai. -------------------------------------------------------------------------
chhe bhāvahetuk bandh, ne mohādisanyut bhāv chhe. 148.