Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 149.

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFhoO
Page 215 of 264
PDF/HTML Page 244 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
[
215
mohanīyavipākasampāditavikār ityarthaḥ. tadatra mohanīyavipākasampāditavikār ityarthaḥ. tadatra
pudgalānān grahaṇahetutvādbahiraṅgakāraṇan yogaḥ, vishiṣhṭashaktisthitihetutvādantaraṅgakāraṇan jīvabhāv
eveti.. 148..
hedū chaduvviyappo aṭṭhaviyappassa kāraṇan bhaṇidan.
tesin pi ya rāgādī tesimabhāve ṇa bajjhanti.. 149..
hetushchaturvikalpo‘ṣhṭavikalpasya kāraṇan bhaṇitam.
teṣhāmapi cha rāgādayasteṣhāmabhāve na badhyante.. 149..
-----------------------------------------------------------------------------
jīvake kisī bhī pariṇāmamen vartatā huā yog karmake prakr̥iti–pradeshakā arthāt ‘grahaṇ’ kā
nimitta hotā hai aur jīvake usī pariṇāmamen vartatā huā moharāgadveṣhabhāv karmake sthiti–anubhāgakā
arthāt ‘bandh’ kā nimitta hotā hai; isaliye moharāgadveṣhabhāvako ‘bandha’ kā antaraṅg kāraṇ [antaraṅg
nimitta] kahā hai aur yogako – jo ki ‘grahaṇ’ kā nimitta hai use–‘bandha’ kā bahiraṅg kāraṇ
[bāhya nimitta] kahā hai.. 148..
isaliye yahān̐ [bandhamenn], bahiraṅg kāraṇ [–nimitta] yog hai kyoṅki vah pudgaloṅke grahaṇakā
hetu hai, aur antaraṅg kāraṇ [–nimitta] jīvabhāv hī hai kyoṅki vah [karmapudgaloṅkī] vishiṣhṭa shakti
tathā sthitikā hetu hai.. 148..
bhāvārthaḥ– karmabandhaparyāyake chār visheṣh hainḥ prakr̥itibandha, pradeshabandha, sthitibandha aur anubhāgabandha.
isamen sthiti–anubhāg hī atyanta mukhya visheṣh hain, prakr̥iti–pradesh to atyanta gauṇ visheṣh hain; kyoṅki
sthiti–anubhāg binā karmabandhaparyāy nāmamātra hī rahatī hai. isaliye yahān̐ prakr̥iti–pradeshabandhakā mātra
‘grahaṇ’ shabdase kathan kiyā hai aur sthiti–anubhāgabandhakā hī ‘bandha’ shabdase kahā hai.
gāthā 149
anvayārthaḥ– [chaturvikalpaḥ hetuḥ] [dravyamithyātvādi] chār prakārake hetu [aṣhṭavikalpasya
kāraṇam] āṭh prakārake karmoṅke kāraṇ [bhaṇitam] kahe gaye hain; [teṣhām api cha] unhen bhī
[rāgādayaḥ] [jīvake] rāgādibhāv kāraṇ hain; [teṣhām abhāve] rāgādibhāvoṅke abhāvamen [na badhyante]
jīv nahīnn ban̐dhate.
-------------------------------------------------------------------------
hetu chaturvidh aṣhṭavidh karmo taṇān kāraṇ kahyā,
tenāy chhe rāgādi, jyān rāgādi nahi tyān bandh nā. 149.