216
mithyātvādidravyaparyāyāṇāmapi bahiraṅgakāraṇadyotanametat.
tantrāntare kilāṣhṭavikalpakarmakāraṇatven bandhaheturdravyaheturūpashchaturvikalpaḥ proktaḥ mithyā– tvāsanyamakaṣhāyayogā iti. teṣhāmapi jīvabhāvabhūtā rāgādayo bandhahetutvasya hetavaḥ, yato rāgādibhāvānāmabhāve dravyamithyātvāsanyamakaṣhāyayogasadbhāve‘pi jīvā na badhyante. tato rāgā– dīnāmantaraṅgatvānnishchayen bandhahetutvamavaseyamiti.. 149..
-----------------------------------------------------------------------------
bahiraṅg–kāraṇapanekā prakāshan hai.
granthāntaramen [anya shāstramen] mithyātva, asanyam, kaṣhāy aur yog in chār prakārake dravyahetuoṅko [dravyapratyayoṅko] āṭh prakārake karmoṅke kāraṇarūpase bandhahetu kahe haĩn. unhen bhī bandhahetupaneke hetu jīvabhāvabhūt rāgādik hain; kyoṅki 2rāgādibhāvoṅkā abhāv hone par dravyamithyātva, dravya–asanyam, dravyakaṣhāy aur dravyayogake sadbhāvamen bhī jīv bandhate nahīn haĩn. isaliye rāgādibhāvoṅko antaraṅg bandhahetupanā honeke kāraṇ 3nishchayase bandhahetupanā hai aisā nirṇay karanā.. 149..
is prakār bandhapadārthakā vyākhyān samāpta huā. ------------------------------------------------------------------------- 1. prakāshan=prasiddha karanā; samajhanā; darshānā. 2. jīvagat rāgādirūp bhāvapratyayoṅkā abhāv hone par dravyapratyayoṅke vidyamānapanemen bhī jīv bandhate nahīn haĩn. yadi
avakāsh hī na rahe], kyoṅki sansārīyoṅko sadaiv karmodayakā vidyamānapanā hotā hai.
3. udayagat dravyamithyātvādi pratyayoṅkī bhān̐ti rāgādibhāv navīn karmabandhamen mātra bahiraṅg nimitta nahīn hai kintu ve