Panchastikay Sangrah-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFhVQ
Page 216 of 264
PDF/HTML Page 245 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
216
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
mithyātvādidravyaparyāyāṇāmapi bahiraṅgakāraṇadyotanametat.
tantrāntare kilāṣhṭavikalpakarmakāraṇatven bandhaheturdravyaheturūpashchaturvikalpaḥ proktaḥ mithyā–
tvāsanyamakaṣhāyayogā iti. teṣhāmapi jīvabhāvabhūtā rāgādayo bandhahetutvasya hetavaḥ, yato
rāgādibhāvānāmabhāve dravyamithyātvāsanyamakaṣhāyayogasadbhāve‘pi jīvā na badhyante. tato rāgā–
dīnāmantaraṅgatvānnishchayen bandhahetutvamavaseyamiti.. 149..
–iti bandhapadārthavyākhyānan samāptam.
-----------------------------------------------------------------------------
ṭīkāḥ– yah, mithyātvādi dravyaparyāyoṅko [–dravyamithyātvādi pudgalaparyāyoṅko] bhī [bandhake]
bahiraṅg–kāraṇapanekā prakāshan hai.
1
granthāntaramen [anya shāstramen] mithyātva, asanyam, kaṣhāy aur yog in chār prakārake
dravyahetuoṅko [dravyapratyayoṅko] āṭh prakārake karmoṅke kāraṇarūpase bandhahetu kahe haĩn. unhen bhī
bandhahetupaneke hetu jīvabhāvabhūt rāgādik hain; kyoṅki
2rāgādibhāvoṅkā abhāv hone par dravyamithyātva,
dravya–asanyam, dravyakaṣhāy aur dravyayogake sadbhāvamen bhī jīv bandhate nahīn haĩn. isaliye rāgādibhāvoṅko
antaraṅg bandhahetupanā honeke kāraṇ
3nishchayase bandhahetupanā hai aisā nirṇay karanā.. 149..
is prakār bandhapadārthakā vyākhyān samāpta huā.
-------------------------------------------------------------------------
1. prakāshan=prasiddha karanā; samajhanā; darshānā.

2. jīvagat rāgādirūp bhāvapratyayoṅkā abhāv hone par dravyapratyayoṅke vidyamānapanemen bhī jīv bandhate nahīn haĩn. yadi
jīvagat rāgādibhāvoṅke abhāvamen bhī dravyapratyayoṅke udayamātrase bandha ho to sarvadā bandha hī rahe [–mokṣhakā
avakāsh hī na rahe], kyoṅki sansārīyoṅko sadaiv karmodayakā vidyamānapanā hotā hai.

3. udayagat dravyamithyātvādi pratyayoṅkī bhān̐ti rāgādibhāv navīn karmabandhamen mātra bahiraṅg nimitta nahīn hai kintu ve
to navīn karmabandhamen ‘antaraṅg nimitta’ hain isaliye unhen ‘nishchayase bandhahetu’ kahe haĩn.