Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Moksh padarth ka vyakhyaan Gatha: 150-151.

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFisS
Page 217 of 264
PDF/HTML Page 246 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
[
217
ath mokṣhapadārthavyākhyānam.
hedumabhāve ṇiyamā jāyadi ṇāṇissa āsavaṇirodho.
āsavabhāveṇ viṇā jāyadi kammassa du ṇirodho.. 150..
prāpnotīndriyarahitamavyābādhan sukhamanantam.. 151..
kammassābhāveṇ ya savvaṇhū savvalogadarisī ya.
pāvadi indiyarahidan avvābāhan
suhamaṇantan.. 151..
hetvabhāve niyamājjāyate gnāninaḥ āsravanirodhaḥ.
āsravabhāven vinā jāyate karmaṇastu nirodhaḥ.. 150..
karmaṇāmabhāven cha sarvagnaḥ sarvalokadarshī cha.
dravyakarmamokṣhahetuparamasamvararūpeṇ bhāvamokṣhasvarūpākhyānametat.
-----------------------------------------------------------------------------
ab mokṣhapadārthakā vyākhyān hai.
gāthā 150–151
anvayārthaḥ– [hetvabhāve] [moharāgadveṣharūp] hetukā abhāv honese [gnāninaḥ] gnānīko
[niyamāt] niyamase [āsravanirodhaḥ jāyate] āsravakā nirodh hotā hai [tu] aur [āsravabhāven
vinā] āsravabhāvake abhāvamen [karmaṇaḥ nirodhaḥ jāyate] karmakā nirodh hotā hai. [cha] aur [karmaṇām
abhāven] karmoṅkā abhāv honese vah [sarvagnaḥ sarvalokadarshī cha] sarvagna aur sarvalokadarshī hotā huā
[indriyarahitam] indriyarahit, [avyābādham] avyābādh, [anantam sukham prāpnoti] ananta sukhako
prāpta karatā hai.
-------------------------------------------------------------------------
ṭīkāḥ– yah, 1dravyakarmamokṣhake hetubhūt param–samvararūpase bhāvamokṣhake svarūpakā kathan hai.
1. dravyakarmamokṣha=dravyakarmakā sarvathā chhūṭ jānāḥ dravyamokṣha [yahān̐ bhāvamokṣhakā svarūp dravyamokṣhake nimittabhūt param–
samvararūpase darshāyā hai.]

hetu–abhāve niyamathī āsravanirodhan gnānīne,
āsaravabhāv–abhāvamān karmo taṇun rodhan bane; 150.
karmo–abhāve sarvagnānī
sarvadarshī thāy chhe,
ne akṣharahit, anant, avyābādh sukhane te lahe. 151.