kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
[
217
ath mokṣhapadārthavyākhyānam.
hedumabhāve ṇiyamā jāyadi ṇāṇissa āsavaṇirodho.
āsavabhāveṇ viṇā jāyadi kammassa du ṇirodho.. 150..
prāpnotīndriyarahitamavyābādhan sukhamanantam.. 151..
kammassābhāveṇ ya savvaṇhū savvalogadarisī ya.
pāvadi indiyarahidan avvābāhan suhamaṇantan.. 151..
hetvabhāve niyamājjāyate gnāninaḥ āsravanirodhaḥ.
āsravabhāven vinā jāyate karmaṇastu nirodhaḥ.. 150..
karmaṇāmabhāven cha sarvagnaḥ sarvalokadarshī cha.
dravyakarmamokṣhahetuparamasamvararūpeṇ bhāvamokṣhasvarūpākhyānametat.
-----------------------------------------------------------------------------
ab mokṣhapadārthakā vyākhyān hai.
gāthā 150–151
anvayārthaḥ– [hetvabhāve] [moharāgadveṣharūp] hetukā abhāv honese [gnāninaḥ] gnānīko
[niyamāt] niyamase [āsravanirodhaḥ jāyate] āsravakā nirodh hotā hai [tu] aur [āsravabhāven
vinā] āsravabhāvake abhāvamen [karmaṇaḥ nirodhaḥ jāyate] karmakā nirodh hotā hai. [cha] aur [karmaṇām
abhāven] karmoṅkā abhāv honese vah [sarvagnaḥ sarvalokadarshī cha] sarvagna aur sarvalokadarshī hotā huā
[indriyarahitam] indriyarahit, [avyābādham] avyābādh, [anantam sukham prāpnoti] ananta sukhako
prāpta karatā hai.
-------------------------------------------------------------------------
ṭīkāḥ– yah, 1dravyakarmamokṣhake hetubhūt param–samvararūpase bhāvamokṣhake svarūpakā kathan hai.
1. dravyakarmamokṣha=dravyakarmakā sarvathā chhūṭ jānāḥ dravyamokṣha [yahān̐ bhāvamokṣhakā svarūp dravyamokṣhake nimittabhūt param–
samvararūpase darshāyā hai.]
hetu–abhāve niyamathī āsravanirodhan gnānīne,
āsaravabhāv–abhāvamān karmo taṇun rodhan bane; 150.
karmo–abhāve sarvagnānī sarvadarshī thāy chhe,
ne akṣharahit, anant, avyābādh sukhane te lahe. 151.