Panchastikay Sangrah-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFiZU
Page 218 of 264
PDF/HTML Page 247 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
218
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
dravyakarmamokṣhahetuparamasamvararūpeṇ bhāvamokṣhasvarūpākhyānametat.
āsravaheturhi jīvasya moharāgadveṣharūpo bhāvaḥ. tadabhāvo bhavati gnāninaḥ. tadabhāve
bhavatyāsravabhāvābhāvaḥ. āsravabhāvābhāve bhavati karmābhāvaḥ. karmābhāven bhavati sārvagnan sarva–
darshitvamavyābādhamindriyavyāpārātītamanantasukhatvañcheti. sa eṣh jīvanmuktināmā bhāvamokṣhaḥ. kathamiti
chet. bhāvaḥ khalvatra vivakṣhitaḥ karmāvr̥uttachaitanyasya kramapravartamānagnaptikriyārūpaḥ. sa khalu
sansāriṇo‘nādimohanīyakarmodayānuvr̥uttivashādashuddho dravyakarmāsravahetuḥ. sa tu gnānino moharāg–
dveṣhānuvr̥uttirūpeṇ prahīyate. tato‘sya āsravabhāvo nirudhyate. tato niruddhāsravabhāvasyāsya
mohakṣhayeṇātyantanirvikāramanādimudritānantachaitanyavīryasya shuddhagnaptikriyārūpeṇāntarmuhūrta– mativāhya
yugapañgnānadarshanāvaraṇāntarāyakṣheyaṇ kathañchich
kūṭasthagnānatvamavāpya gnaptikriyārūpe
kramapravr̥uttyabhāvādbhāvakarma vinashyati.
-----------------------------------------------------------------------------
āsravakā hetu vāstavamen jīvakā moharāgadveṣharūp bhāv hai. gnānīko usakā abhāv hotā hai.
usakā abhāv hone par āsravabhāvakā abhāv hotā hai. āsravabhāvakā abhāv hone par karmakā abhāv
hotā hai. karmakā abhāv hone par sarvagnatā, sarvadarshitā aur avyābādh, 1indriyavyāpārātīt, ananta
sukh hotā hai. yah
nimnānusār prakār spaṣhṭīkaraṇ haieḥ–
3. vivakṣhit=kathan karanā hai.
2jīvanmukti nāmakā bhāvamokṣha hai. ‘kis prakār?’ aisā prashna kiyā jāy to
yahān̐ jo ‘bhāv’ 3vivakṣhit hai vah karmāvr̥ut [karmase āvr̥ut hue] chaitanyakī kramānusār pravartatī
gnāptikriyārūp hai. vah [kramānusār pravartatī gnaptikriyārūp bhāv] vāstavamen sansārīko anādi kālase
mohanīyakarmake udayakā anusaraṇ karatī huī pariṇatike kāraṇ ashuddha hai, dravyakarmāsravakā hetu hai.
parantu vah [kramānusār pravartatī gnaptikriyārūp bhāv] gnānīko moharāgadveṣhavālī pariṇatirūpase hāniko
prāpta hotā hai isaliye use āsravabhāvako nirodh hotā hai. isaliye jise āsravabhāvakā nirodh huā
hai aise us gnānīko mohake kṣhay dvārā atyanta nirvikārapanā honese, jise anādi kālase ananta
chaitanya aur [ananta] vīrya mund gayā hai aisā vah gnānī [kṣhīṇamoh guṇasthānamen] shuddha gnaptikriyārūpase
antarmuhūrta vyatīt karake yugapad gnānāvaraṇ, darshanāvaraṇ aur antarāyakā kṣhay honese kathañchit
1kūṭastha gnānako prāpta karatā hai aur is prakār use gnaptikriyāke rūpamen kramapravr̥uttikā abhāv honese
bhāvakarmakā vināsh hotā hai.
-------------------------------------------------------------------------
1. indriyavyāpārātīt=indriyavyāpār rahita.

2. jīvanmukti = jīvit rahate hue mukti; deh hone par bhī mukti.