kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
[
219
tataḥ karmābhāve sa hi bhagavānsarvagnaḥ sarvadarshī vyuparatendriy–vyāpārāvyābādhānantasukhashcha
nityamevāvatiṣhṭhate. ityeṣh bhāvakarmamokṣhaprakāraḥ dravyakarmamokṣhahetuḥ param–samvaraprakārashcha.. 150–151..
dansaṇaṇāṇasamaggan jhāṇan ṇo apṇadavvasañjuttan.
jāyadi ṇijjarahedū sabhāvasahidassa sādhussa.. 152..
darshanagnānasamagran dhyānan no anyadravyasanyuktam.
jāyate nirjarāhetuḥ svabhāvasahitasya sādhoḥ.. 152..
-----------------------------------------------------------------------------
isaliye karmakā abhāv hone par vah vāstavamen bhagavān sarvagna, sarvadarshī tathā indriyavyāpārātīt–
avyābādh–anantasukhavālā sadaiv rahatā hai.
is prakār yah [jo yahān̐ kahā hai vah], 2bhāvakarmamokṣhakā 3prakār tathā dravyakarmamokṣhakā hetubhūt
param samvarakā prakār hai .. 150–151..
gāthā 152
anvayārthaḥ– [svabhāvasahitasya sādhoḥ] svabhāvasahit sādhuko [–svabhāvapariṇat
kevalībhagavānako] [darshanagnānasamagran] darshanagnānase sampūrṇa aur [no anyadravya– sanyuktam]
-------------------------------------------------------------------------
1. kūṭastha=sarva kāl ek rūp rahanevālāḥ achala. [gnānāvaraṇādi ghātikarmoṅkā nāsh hone par gnān kahīnn sarvathā
apariṇāmī nahīn ho jātā; parantu vah anya–anya gneyoṅko jānanerūp parivartit nahīn hotā–sarvadā tīnon kālake
samasta gneyoṅko jānatā rahatā hai, isaliye use kathañchit kūṭastha kahā hai.]
2. bhāvakarmamokṣha=bhāvakarmakā sarvathā chhūṭ jānā; bhāvamokṣha. [gnaptikriyāmen kramapravr̥uttikā abhāv honā vah bhāvamokṣha hai
athavā sarvagna –sarvadarshīpanekī aur anantānandamayapanekī pragaṭatā vah bhāvamokṣha hai.]
3. prakār=svarūp; rīta.
dragagnānathī paripūrṇa ne paradravyavirahit dhyān je,
te nirjarāno hetu thāy svabhāvapariṇat sādhune. 152.