220
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
dravyakarmamokṣhahetuparamanirjarākāraṇadhyānākhyānametat.
evamasya khalu bhāvamuktasya bhagavataḥ kevalinaḥ svarūpatr̥uptatvādvishrāntasrukhaduḥkhakarma–
vipākakr̥utavikriyasya prakṣhīṇāvaraṇatvādanantagnānadarshanasampūrṇashuddhagnānachetanāmayatvādatīndriyatvāt
chānyadravyasanyogaviyuktan shuddhasvarūpe‘vichalitachaitanyavr̥uttirūpatvātkathañchiddhayānavyapadeshārhamātmanaḥ
svarūpan pūrvasañchitakarmaṇān shaktishātanan patanan vā vilokya nirjarāhetutvenopavarṇyat iti.. 152..
is prakār vāstavamen is [–pūvokta] bhāvamukta [–bhāvamokṣhavāle] bhagavān kevalīko–ki
jinhen svarūpatr̥uptapaneke kāraṇ 1karmavipākr̥ut sukhaduḥkharūp vikriyā aṭak gaī hai unhen –āvaraṇake
prakṣhīṇapaneke kāraṇ, ananta gnānadarshanase sampūrṇa shuddhagnānachetanāmayapaneke kāraṇ tathā atīndriyapaneke
kāraṇ jo anyadravyake sanyog rahit hai aur shuddha svarūpamen avichalit chaitanyavr̥uttirūp honeke kāraṇ
jo kathañchit ‘dhyān’ nāmake yogya hai aisā ātmākā svarūp [–ātmākī nij dashā] pūrvasañchit
karmoṅkī shaktiko shātan athavā unakā patan dekhakar nirjarāke heturūpase varṇan kiyā jātā hai.
-----------------------------------------------------------------------------
anyadravyase asanyukta aisā [dhyānan] dhyān [nirjarāhetuḥ jāyate] nirjarākā hetu hotā hai.
ṭīkāḥ– yah, dravyakarmamokṣhanake hetubhūt aisī param nirjarāke kāraṇabhūt dhyānakā kathan hai.
23
bhāvārthaḥ– kevalībhagavānake ātmākī dashā gnānadarshanāvaraṇake kṣhayavālī honeke kāraṇ,
shuddhagnānachetanāmay honeke kāraṇ tathā indriyavyāpārādi bahirdravyake ālamban rahit honeke kāraṇ
anyadravyake sansarga rahit hai aur shuddhasvarūpamen nishchal chaitanyapariṇatirūp honeke kāraṇ kisī prakār
‘dhyān’ nāmake yogya hai. unakī aisī ātmadashākā nirjarāke nimittarūpase varṇan kiyā jātā hai
kyoṅki unhen pūrvopārjit karmoṅkī shakti hīn hotī jātī hai tathā ve karma khirate jāte hai.. 152..
-------------------------------------------------------------------------
1. kevalībhagavān nirvikār –paramānandasvarūp svātmotpanna sukhase tr̥upta hain isaliye karmakā vipāk jisamen
nimittabhūt hotā hai aisī sānsārik sukh–duḥkharūp [–harṣhaviṣhādarūp] vikriyā unheen virāmako prāpta huī
hai.
2. shātan = patalā honā; hīn honā; kṣhīṇ honā
3. patan = nāsh; galan; khir jānā.