kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
[
221
jo samvareṇ jutto ṇijjaramāṇodh savvakammāṇi.
vavagadavedāusso muyadi bhavan teṇ so mokkho.. 153..
yaḥ samvareṇ yukto nirjarannath sarvakarmāṇi.
vyapagatavedyāyuṣhko muñchati bhavan ten sa mokṣhaḥ.. 153..
dravyamokṣhasvarūpākhyānametat.
ath khalu bhagavataḥ kevalino bhāvamokṣhe sati prasiddhaparamasamvarasyottarakarmasantatau niruddhāyān
paramanirjarākāraṇadhyānaprasiddhau satyān pūrvakarmasantatau kadāchitsvabhāvenaiv kadā–chitsamuddhāt
vidhānenāyuḥkarmasamabhūtasthityāmāyuḥkarmānusāreṇaiv nirjīryamāṇāyām punarbhavāy tadbhavatyāgasamaye
vedanīyāyurnāmagotrarūpāṇān jīven sahātyantavishleṣhaḥ karmapudgalānān dravyamokṣhaḥ.. 153..
–iti mokṣhapadārthavyākhyānan samāptam.
-----------------------------------------------------------------------------
gāthā 153
anvayārthaḥ– [yaḥ samvareṇ yuktaḥ] jo samvaraseyukta haie aisā [kevalagnān prāpta] jīv [nirjaran
ath sarvakarmāṇi] sarva karmoṅkī nirjarā karatā huā [vyapagatavedyāyuṣhkaḥ] vedanīy aur āyu rahit
hokar [bhavan mañchati] bhavako chhoṛatā hai; [ten] isaliye [is prakār sarva karmapudgaloṅkā viyog
honeke kāraṇ] [saḥ mokṣhaḥ] vah mokṣha hai.
vāstavamen bhagavān kevalīko, bhāvamokṣha hone par, param samvar siddha honeke kāraṇ uttar
karmasantati nirodhako prāpta hokar aur param nirjarāke kāraṇabhūt dhyān siddha honeke kāraṇ
karmasantati– ki jisakī sthiti kadāchit svabhāvase hī āyukarmake jitanī hotī hai aur kadāchit
vah– āyukarmake anusār hī nirjarit hotī
huī,e
danīy–āyu–nām–gotrarūp karmapudgaloṅkā jīvake sāth atyanta vishleṣh [viyog] vah dravyamokṣha hai.. 153..
1. uttar karmasantati=bādakā karmapravāh; bhāvī karmaparamparā.
ṭīkāḥ– yah, dravyamokṣhake svarūpakā kathan hai.
1
2pūrva
3samudghātavidhānase āyukarmake jitanī hotī hai
4apunarbhavake liye vah bhav chhūṭaneke samay honevālā jo va
is prakār mokṣhapadārthakā vyākhyān samāpta huā.
-------------------------------------------------------------------------
2. pūrva=pahalekī.
3. kevalībhagavānako vedanīy, nām aur gotrakarmakī sthiti kabhī svabhāvase hī [arthāt kevalīsamudghātarūp
nimitta hue binā hī] āyukarmake jitanī hotī hai aur kabhī vah tīn karmoṅkī sthiti āyukarmase adhik hone
par bhī vah sthiti ghaṭakar āyukarma jitanī honemen kevalīsamudghāt nimitta banatā hai.
4. apunarbhav=phirase bhav nahīn honā. [kevalībhagavānako phirase bhav hue binā hī us bhavakā tyāg hotā hai;
isaliye unake ātmāse karmapudgaloṅkā sadāke lie sarvathā viyog hotā hai.]
samvarasahit te jīv pūrṇa samasta karmo nirjare
ne āyuvedyavihīn thaī bhavane taje; te mokṣha chhe. 153.