222
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
samāptan cha mokṣhamārgāvayavarūpasamyagdarshanagnānaviṣhayabhūtanavapadārthavyākhyānam..
ath mokṣhamārgaprapañchasūchikā chūlikā.
jīvasahāvan ṇāṇan appaḍihadadansaṇan aṇaṇṇamayan.
chariyan cha tesu ṇiyadan atthittamaṇindiyan bhaṇiyan.. 154..
aur mokṣhamārgake avayavarūp samyagdarshan tathā samyaggnānake viṣhayabhūt nav padārthoṅkā vyākhyān bhī
samāpta huā.
jīvasvabhāvan gnānamapratihatadarshanamananyamayam.
chāritran cha tayorniyatamastitvamaninditan bhaṇitam.. 154..
-----------------------------------------------------------------------------
* *
ab 1mokṣhamārgaprapañchasūchak chūlikā hai. 3
-------------------------------------------------------------------------
1. mokṣhamārgaprapañchasūchak = mokṣhamārgakā vistār batalānevālī; mokṣhamārgakā vistārase karanevālī; mokṣhamārgakā
vistr̥ut kathan karanevālī.
2. chūlikāke arthake lie pr̥uṣhṭha 151 kā padaṭippaṇ dekhe.
ātmasvabhāv ananyamay nirvighna darshan gnān chhe;
draggnānaniyat anindh je astitva te chāritra chhe. 154.