kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
[
223
mokṣhamārgasvarūpākhyānametat.
jīvasvabhāvaniyatan charitan mokṣhamārgaḥ. jīvasvabhāvo hi gnānadarshane ananyamayatvāt. ananyamayatvan
cha tayorvisheṣhasāmānyachaitanyasvabhāvajīvanirvr̥uttatvāt. ath tayorjīvasvarūpabhūtayo–
rgnānadarshanayoryanniyatamavasthitamutpādavyayadhrauvyarūpavr̥uttimayamastitvan rāgādipariṇatyabhāvādaninditan
tachcharitan; tadev mokṣhamārga iti. dvividhan hi kil sansāriṣhu charitan– svacharitan paracharitan cha;
svasamayaparasamayāvityarthaḥ. tatra svabhāvāvasthitāstitvasvarūpan svacharitan, parabhāvāvasthitāsti–
tvasvarūpan paracharitam. tatra yatsva–
-----------------------------------------------------------------------------
gāthā 154
anvayārthaḥ– [jīvasvabhāvan] jīvakā svabhāv [gnānam] gnān aur [apratihat–darshanam]
apratihat darshan haie– [ananyamayam] jo ki [jīvase] ananyamay hai. [tayoḥ] un gnānadarshanamen
[niyatam] niyat [astivam] astitva– [aninditan] jo ki anindit hai– [chāritran cha bhaṇitam]
use [jinendronne] chāritra kahā hai.
ṭīkāḥ– yah, mokṣhamārgake svarūpakā kathan hai.
jīvasvabhāvamen niyat chāritra vah mokṣhamārga hai. jīvasvabhāv vāstavamen gnān–darshan hai kyoṅki ve
[jīvase] ananyamay haĩn. gnānadarshanakā [jīvase] ananyamayapanā honekā kāraṇ yah hai ki
visheṣhachaitanya aur sāmānyachaitanya jisakā svabhāv hai aise jīvase ve niṣhpanna hain [arthāt jīv dvārā
gnānadarshan rache gaye hain]. ab jīvake svarūpabhūt aise un gnānadarshanamen niyat–avasthit aisā jo
utpādavyayadhrauvyarūp vr̥uttimay astitva– jo ki rāgādipariṇāmake abhāvake kāraṇ anindit hai – vah
chāritra hai; vahī mokṣhamārga hai.
1
2
3
sansārīyommen chāritra vāstavamen do prakārakā haiḥ– [1] svachāritra aur [2] parachāritra;
[1]svasamay aur [2] parasamay aisā artha hai. vahān̐, svabhāvamen avasthit astitvasvarūp [chāritra]
vah svachāritra hai aur parabhāvamen avasthit astitvasvarūp [chāritra] vah parachāritra hai. usamense
-------------------------------------------------------------------------
1. visheṣhachaitanya vah gnān haie aur sāmānyachaitanya vah darshan hai.
2. niyat=avasthit; sthit; sthir; drarḥarūp sthita.
3. vr̥utti=vartanā; honā. [utpādavyayadhrauvyarūp vr̥utti vah astitva hai.]