kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
mokṣhamārgasvarūpākhyānametat.
jīvasvabhāvaniyatan charitan mokṣhamārgaḥ. jīvasvabhāvo hi gnānadarshane ananyamayatvāt. ananyamayatvan cha tayorvisheṣhasāmānyachaitanyasvabhāvajīvanirvr̥uttatvāt. ath tayorjīvasvarūpabhūtayo– rgnānadarshanayoryanniyatamavasthitamutpādavyayadhrauvyarūpavr̥uttimayamastitvan rāgādipariṇatyabhāvādaninditan tachcharitan; tadev mokṣhamārga iti. dvividhan hi kil sansāriṣhu charitan– svacharitan paracharitan cha; svasamayaparasamayāvityarthaḥ. tatra svabhāvāvasthitāstitvasvarūpan svacharitan, parabhāvāvasthitāsti– tvasvarūpan paracharitam. tatra yatsva– -----------------------------------------------------------------------------
anvayārthaḥ– [jīvasvabhāvan] jīvakā svabhāv [gnānam] gnān aur [apratihat–darshanam] apratihat darshan haie– [ananyamayam] jo ki [jīvase] ananyamay hai. [tayoḥ] un gnānadarshanamen [niyatam] niyat [astivam] astitva– [aninditan] jo ki anindit hai– [chāritran cha bhaṇitam] use [jinendronne] chāritra kahā hai.
ṭīkāḥ– yah, mokṣhamārgake svarūpakā kathan hai.
jīvasvabhāvamen niyat chāritra vah mokṣhamārga hai. jīvasvabhāv vāstavamen gnān–darshan hai kyoṅki ve [jīvase] ananyamay haĩn. gnānadarshanakā [jīvase] ananyamayapanā honekā kāraṇ yah hai ki 1 visheṣhachaitanya aur sāmānyachaitanya jisakā svabhāv hai aise jīvase ve niṣhpanna hain [arthāt jīv dvārā
gnānadarshan rache gaye hain]. ab jīvake svarūpabhūt aise un gnānadarshanamen niyat–avasthit aisā jo utpādavyayadhrauvyarūp vr̥uttimay astitva– jo ki rāgādipariṇāmake abhāvake kāraṇ anindit hai – vah chāritra hai; vahī mokṣhamārga hai.
sansārīyommen chāritra vāstavamen do prakārakā haiḥ– [1] svachāritra aur [2] parachāritra; [1]svasamay aur [2] parasamay aisā artha hai. vahān̐, svabhāvamen avasthit astitvasvarūp [chāritra] vah svachāritra hai aur parabhāvamen avasthit astitvasvarūp [chāritra] vah parachāritra hai. usamense ------------------------------------------------------------------------- 1. visheṣhachaitanya vah gnān haie aur sāmānyachaitanya vah darshan hai. 2. niyat=avasthit; sthit; sthir; drarḥarūp sthita. 3. vr̥utti=vartanā; honā. [utpādavyayadhrauvyarūp vr̥utti vah astitva hai.]