224
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
bhāvāvasthitāstitvarūpan parabhāvāvasthitāstitvavyāvr̥uttatvenātyantamaninditan tadatra sākṣhānmokṣhamārga–
tvenāvadhāraṇīyamiti.. 154..
jīvo sahāvaṇiyado aṇiyadaguṇapajjaodh parasamao.
jadi kuṇadi sagan samayan pabbhassadi kammabandhādo.. 155..
jīvaḥ svabhāvaniyataḥ aniyataguṇaparyāyo‘th parasamayaḥ.
yadi kurute svakan samayan prabhrasyati karmabandhāt.. 155..
-----------------------------------------------------------------------------
[arthāt do prakārake chāritramense], svabhāvamen avasthit astitvarūp chāritra–jo ki parabhāvamen
avasthit astitvase bhinna honeke kāraṇ atyanta anindit hai vah–yahān̐ sākṣhāt mokṣhamārgarūp
avadhāraṇā.
[yahī chāritra ‘paramārtha’ shabdase vāchya aise mokṣhakā kāraṇ hai, anya nahīn–aisā na jānakar,
mokṣhase bhinna aise asār sansārake kāraṇabhūt mithyātvarāgādimen līn vartate hue apanā ananta kāl
gayā; aisā jānakar usī jīvasvabhāvaniyat chāritrakī – jo ki mokṣhake kāraṇabhūt hai usakī –
nirantar bhāvanā karanā yogya hai. is prakār sūtratātparya hai.] . 154..
gāthā 155
anvayārthaḥ– [jīvaḥ] jīv, [svabhāvaniyataḥ] [dravya–apekṣhāse] svabhāvaniyat hone par bhī,
[aniyataguṇaparyāyaḥ ath parasamayaḥ] yadi aniyat guṇaparyāyavālā ho to parasamay hai. [yadi] yadi
vah [svakan samayan kurute] [niyat guṇaparyāyase pariṇamit hokar] svasamayako karatā hai to
[karmabandhāt] karmabandhase [prabhrasyati] chhūṭatā hai.
-------------------------------------------------------------------------
nijabhāvaniyat aniyataguṇaparyayapaṇe parasamay chhe;
te jo kare svakasamayane to karmabandhanathī chhūṭe. 155.