Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 155.

< Previous Page   Next Page >


Page 224 of 264
PDF/HTML Page 253 of 293

 

] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda

224

bhāvāvasthitāstitvarūpan parabhāvāvasthitāstitvavyāvr̥uttatvenātyantamaninditan tadatra sākṣhānmokṣhamārga– tvenāvadhāraṇīyamiti.. 154..

jīvo sahāvaṇiyado aṇiyadaguṇapajjaodh parasamao.
jadi kuṇadi sagan samayan pabbhassadi
kammabandhādo.. 155..

jīvaḥ svabhāvaniyataḥ aniyataguṇaparyāyo‘th parasamayaḥ.
yadi kurute svakan samayan prabhrasyati karmabandhāt.. 155..

----------------------------------------------------------------------------- [arthāt do prakārake chāritramense], svabhāvamen avasthit astitvarūp chāritra–jo ki parabhāvamen avasthit astitvase bhinna honeke kāraṇ atyanta anindit hai vah–yahān̐ sākṣhāt mokṣhamārgarūp avadhāraṇā.

[yahī chāritra ‘paramārtha’ shabdase vāchya aise mokṣhakā kāraṇ hai, anya nahīn–aisā na jānakar, mokṣhase bhinna aise asār sansārake kāraṇabhūt mithyātvarāgādimen līn vartate hue apanā ananta kāl gayā; aisā jānakar usī jīvasvabhāvaniyat chāritrakī – jo ki mokṣhake kāraṇabhūt hai usakī – nirantar bhāvanā karanā yogya hai. is prakār sūtratātparya hai.] . 154..

gāthā 155

anvayārthaḥ– [jīvaḥ] jīv, [svabhāvaniyataḥ] [dravya–apekṣhāse] svabhāvaniyat hone par bhī, [aniyataguṇaparyāyaḥ ath parasamayaḥ] yadi aniyat guṇaparyāyavālā ho to parasamay hai. [yadi] yadi vah [svakan samayan kurute] [niyat guṇaparyāyase pariṇamit hokar] svasamayako karatā hai to [karmabandhāt] karmabandhase [prabhrasyati] chhūṭatā hai. -------------------------------------------------------------------------

nijabhāvaniyat aniyataguṇaparyayapaṇe parasamay chhe;
te jo kare svakasamayane to karmabandhanathī chhūṭe. 155.