Panchastikay Sangrah-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFmI8
Page 225 of 264
PDF/HTML Page 254 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
[
225
svasamayaparasamayopādānavyudāsapurassarakarmakṣhayadvāreṇ jīvasvabhāvaniyatacharitasya mokṣha–
mārgatvadyotanametat.

sansāriṇo hi jīvasya gnānadarshanāvasthitatvāt svabhāvaniyatasyāpyanādimohanīyo–
dayānuvr̥uttiparatvenoparaktopayogasya sataḥ samupāttabhāvavaishvarupyatvādaniyataguṇaparyāyatvan parasamayaḥ
paracharitamiti yāvat. tasyaivānādimohanīyodayānuvr̥uttiparatvamapāsyātyantashuddhopayogasya sataḥ
samupāttabhāvaikyarupyatvānniyataguṇaparyāyatvan svasamayaḥ svacharitamiti yāvat ath khalu yadi
kathañchanodbhinnasamyaggnānajyotirjīvaḥ parasamayan vyudasya svasamayamupādatte tadā karmabandhādavashyan bhrashyati.
yato hi jīvasvabhāvaniyatan charitan mokṣhamārga iti.. 155..
-----------------------------------------------------------------------------
ṭīkāḥ– svasamayake grahaṇ aur parasamayake tyāgapūrvak karmakṣhay hotā hai– aise pratipādan dvārā
yahān̐ [is gāthāmen] ‘jīvasvabhāvamen niyat chāritra vah mokṣhamārga hai’ aisā darshāyā hai.
sansārī jīv, [dravya–apekṣhāse] gnānadarshanamen avasthit honeke kāraṇ svabhāvamen niyat
[–nishchalarūpase sthit] hone par bhī jab anādi mohanīyake udayakā anusaraṇ karake pariṇati karane
ke kāraṇ uparakta upayogavālā [–ashuddha upayogavālā] hotā hai tab [svayam] bhāvoṅkā vishvarūpapanā
[–anekarūpapanā] grahaṇ kiyā honakee kāraṇ usee jo aniyataguṇaparyāyapanā hotā hai vah parasamay
arthāt parachāritra hai; vahī [jīv] jab anādi mohanīyake udayakā anusaraṇ karane vālī pariṇati
karanā chhoṛakar atyanta shuddha upayogavālā hotā hai tab [svayam] bhāvakā ekarūpapanā grahaṇ kiyā
honeke kāraṇ use jo niyataguṇaparyāyapanā hotā hai vah svasamay arthāt svachāritra hai.
1
2
3
ab, vāstavamen yadi kisī bhī prakār samyaggnānajyoti pragaṭ karake jīv parasamayako chhoṛakar
svasamayako grahaṇ karatā hai to karmabandhase avashya chhūṭatā hai; isaliye vāstavamen [aisā nishchit hotā
hai ki] jīvasvabhāvamen niyat chāritra vah mokṣhamārga hai.. 155..
-------------------------------------------------------------------------
1. uparakta=uparāgayukta [kisī padārthamen honevālā. anya upādhike anurūp vikār [arthāt anya upādhi jisamen
nimittabhūt hotī hai aisī aupādhik vikr̥uti–malinatā–ashuddhi] vah uparāg hai.]

2. aniyat=anishchit; anekarūp; vividh prakārake.

3. niyat=nishchit; ekarūp; amuk ek hī prakārake.