226
] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda
jo paradavvamhi suhan asuhan rāgeṇ kuṇadi jadi bhāvan.
so sagacharittabhaṭṭho
parachariyacharo havadi jīvo.. 156..
yaḥ paradravye shubhamashubhan rāgeṇ karoti yadi bhāvam.
sa svakacharitrabhraṣhṭaḥ paracharitacharo bhavati jīvaḥ.. 156..
paracharitapravr̥uttasvarūpākhyānametat.
yo hi mohanīyodayānuvr̥uttivashādrajyamānopayogaḥ san paradravye shubhamashubhan vā bhāvamādadhāti, sa
svakacharitrabhraṣhṭaḥ paracharitrachar ityupagīyate; yato hi svadravye shuddhopayogavr̥uttiḥ svacharitan, paradravye
soparāgopayogavr̥uttiḥ paracharitamiti.. 156..
-----------------------------------------------------------------------------
gāthā 156
anvayārthaḥ– [yaḥ] jo [rāgeṇ] rāgase [–rañjit arthāt malin upayogase] [paradravye]
paradravyamen [shubham ashubham bhāvam] shubh yā ashubh bhāv [yadi karoti] karatā hai, [saḥ jīvaḥ] vah
jīv [svakacharitrabhraṣhṭaḥ] svachāritrabhraṣhṭa aisā [paracharitacharaḥ bhavati] parachāritrakā ācharaṇ karanevālā
hai.
ṭīkāḥ– yah, parachāritramen pravartan karanevāleke svarūpakā kathan hai.
jo [jīv] vāstavamen mohanīyake udayakā anusaraṇ karanevālīe pariṇatike vash [arthāt
mohanīyake udayakā anusaraṇ karake pariṇamit honeke kāraṇ ] rañjit–upayogavālā
[uparaktaupayogavālā] vartatā huā, paradravyamen shubh yā ashubh bhāvako dhāraṇ karatā hai, vah [jīv]
svachāritrase bhraṣhṭa aisā parachāritrakā ācharaṇ karanevālā kahā jātā hai; kyoṅki vāstavamen svadravyamen
nshuddha–upayogarūp pariṇati vah svachāritra hai aur paradravyamen soparāg–upayogarūp pariṇati vah
parachāritra hai.. 156..
1
-------------------------------------------------------------------------
1. soparāg=uparāgayukta; uparakta; malin; vikārī; ashuddha [upayogamen honevālā, karmodayarūp upādhike anurūp
vikār (arthāt karmodayarūp upādhi jisamen nimittabhūt hotī hai aisī aupādhik vikr̥uti) vah uparāg hai.]
je rāgathī paradravyamān karato shubhāshubh bhāvane,
te svakacharitrathī bhraṣhṭa parachāritra ācharanār chhe. 156.