kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
[
227
āsavadi jeṇ puṇṇan pāvan vā appaṇodh bhāveṇa.
so teṇ paracharitto havadi tti jiṇā paruventi.. 157..
āsravati yen puṇyan pāpan vātmano‘th bhāvena.
sa ten paracharitraḥ bhavatīti jināḥ prarūpayanti.. 15ra7..
paracharitapravr̥utterbandhahetutven mokṣhamārgatvaniṣhedhanametat.
ih kil shubhoparakto bhāvaḥ puṇyāsravaḥ, ashubhoparaktaḥ pāpāsrav iti. tatra puṇyan pāpan vā yen
bhāvenāsravati yasya jīvasya yadi sa bhāvo bhavati sa jīvastadā ten paracharit iti prarupyate. tataḥ
paracharitapravr̥uttirbandhamārga ev, na mokṣhamārga iti.. 157..
-----------------------------------------------------------------------------
gāthā 157
anvayārthaḥ– [yen bhāven] jis bhāvase [ātmanaḥ] ātmāko [puṇyan pāpan vā] puṇya athavā pāp
[ath āsravati] āsravit hote hain, [ten] us bhāv dvārā [saḥ] vah [jīv] [paracharitraḥ bhavati]
parachāritra hai–[iti] aisā [jināḥ] jin [prarūpayanti] prarūpit karate haĩn.
ṭīkāḥ– yahān̐, parachāritrapravr̥uti bandhahetubhūt honese use mokṣhamārgapanekā niṣhedh kiyā gayā hai
[arthāt parachāritramen pravartan bandhakā hetu honese vah mokṣhamārga nahīn hai aisā is gāthāmen darshāyā hai].
yahān̐ vāstavamen shubhoparakta bhāv [–shubharūp vikārī bhāv] vah puṇyāsrav hai aur ashubhoparakta
bhāv [–ashubharūp vikārī bhāv] pāpāsrav hai. vahān̐, puṇya athavā pāp jis bhāvase āsravit hote hain,
vah bhāv jab jis jīvako ho tab vah jīv us bhāv dvārā parachāritra hai– aisā [jinendron dvārā]
prarūpit kiyā jātā hai. isaliye [aisā nishchit hotā hai ki] parachāritramen pravr̥utti so bandhamārga hī
hai, mokṣhamārga nahīn hai.. 157..
-------------------------------------------------------------------------
re! puṇya athavā pāp jīvane āsrave je bhāvathī,
tenā vaḍe te ‘paracharit’ nirdiṣhṭa chhe jinadevathī. 157.