kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
bhavanti. yadā tu samastapar–samayapravr̥uttinivr̥uttirūpayā svasamayapravr̥uttyā saṅgachchhante, tadā nivr̥uttakr̥ushānusamvalanānīv ghr̥utāni viruddhakāryakāraṇabhāvābhāvātsākṣhānmokṣhakāraṇānyev bhavanti. tataḥ svasamayapravr̥uttināmno jīvasvabhāvaniyatacharitasya sākṣhānmokṣhamārgatvamupapanna–miti..164..
bhavatīti duḥkhamokṣhaḥ parasamayarato bhavati jīvaḥ.. 165..
----------------------------------------------------------------------------- [darshan–gnān–chāritra], samasta parasamayapravr̥uttise nivr̥uttirūp aisī svasamayapravr̥uttike sāth sanyukta hote hain tab, jise agnike sāthakā militapanā nivr̥utta huā hai aise ghr̥utakī bhān̐ti, viruddha kāryakā kāraṇabhāv nivr̥utta ho gayā honese sākṣhāt mokṣhakā kāraṇ hī hai. isaliye ‘svasamayapravr̥utti’ nāmakā jo jīvasvabhāvamen niyat chāritra use sākṣhāt mokṣhamārgapanā ghaṭit hotā hai .. 164.. 1
hotā hai [iti] aisā [yadi] yadi [agnānāt] agnānake kāraṇ [gnānī] gnānī [manyate] māne, to vah [parasamayarataḥ jīvaḥ] parasamayarat jīv [bhavati] hai. [‘arhantādike prati bhakti–anurāgavālī mandashuddhise bhī kramashaḥ mokṣha hotā hai’ is prakār yadi agnānake kāraṇ [–shuddhātmasamvedanake abhāvake kāraṇ, rāgānshakee kāraṇ] gnānīko bhī [mand puruṣhārthavālā] jhukāv varte, to tab tak vah bhī sūkṣhma parasamayamen rat hai.]
-------------------------------------------------------------------------
shāstromen ānevāle aise bhinnabhinna paddhatinake kathanoṅko sulajhāte hue yah sārabhūt vāstavikatā dhyānamen rakhanī
chāhiye ki –gnānīko jab shuddhāshuddharūp mishraparyāy vartatī hai tab vah mishraparyāy ekāntase samvar–nirjarā–mokṣhake
kāraṇabhūt nahīn hotī , athavā ekāntase āsrav–bandhake kāraṇabhūt nahīn hotī, parantu us mishraparyāyakā shuddha
ansh samvar–nirjarā–mokṣhake kāraṇabhūt hotā hai aur ashuddha ansh āsrav–bandhake kāraṇabhūt hotā hai.]
1. is nirūpaṇake sāth tulanā karaneke liye shrī pravachanasārakī 11 vīn gāthā aur usakī tattvapradīpikā ṭīkā
dekhie.
2. mānanā = jhukāv karanā; āshay rakhanā; āshā rakhanā; ichchhā karanā; abhiprāy karanā.