puṇyan badhnāti, na khalu sakalakarmakṣhayamārabhate. tataḥ sarvatra rāgakaṇikā‘pi pariharaṇīyā parasamayapravr̥uttinibandhanatvāditi.. 166..
svasamayopalambhābhāvasya rāgaikahetutvadyotanametat. yasya khalu rāgareṇukaṇikā‘pi jīvati hr̥udaye na nām sa samastasiddhāntasindhupārago‘pi niruparāgashuddhasvarūpan svasamayan chetayate. ----------------------------------------------------------------------------- puṇya bāndhatā hai, parantu vāstavamen sakal karmakā kṣhay nahīn karatā. isaliye sarvatra rāgakī kaṇikā bhī pariharaneyogya hai, kyoṅki vah parasamayapravr̥uttikā kāraṇ hai.. 166..
anvayārthaḥ– [yasya] jise [paradravye] paradravyake prati [aṇumātraḥ vā] aṇumātra bhī [leshamātra bhī [rāgaḥ] rāg [hr̥udaye vidyate] hr̥udayamen vartatā hai [saḥ] vah, [sarvāgamadharaḥ api] bhale sarvaāgamadhar ho tathāpi, [svakasya samayan na vijānāti] svakīy samayako nahīn jānatā [–anubhav nahīn karatā].
ṭīkāḥ– yahān̐, svasamayakī upalabdhike abhāvakā, rāg ek hetu hai aisā prakāshit kiyā hai [arthāt svasamayakī prāptike abhāvakā rāg hī ek kāraṇ hai aisā yahān̐ darshāyā hai]. jise rāgareṇukī kaṇikā bhī hr̥udayamen jīvit hai vah, bhale samasta siddhāntasāgarakā pāraṅgat ho tathāpi, niruparāg– shuddhasvarūp svasamayako vāstavamen nahīn chetatā [–anubhav nahīn karatā].
-------------------------------------------------------------------------
ho sarvaāgamadhar bhale jāṇe nahīn svak–samayane. 167.
244
1. niruparāg–shuddhasvarūp = uparāgarahit [–nirvikār] shuddha jisakā svarūp hai aisā.