kahānajainashāstramālā] navapadārthapūrvak–mokṣhamārgaprapañchavarṇan
tataḥ svasamayaprasiddhayarthan piñjanalagnatūlanyāsanyāyamadhiddhatā‘rhadādiviṣhayo‘pi krameṇ rāgareṇurapasāraṇīy iti.. 167..
rodhastasya na vidyate shubhāshubhakr̥utasya karmaṇaḥ.. 168..
rāgalavamūladoṣhaparamparākhyānametat. ih khalvarhadādibhaktirapi na rāgānuvr̥uttimantareṇ bhavati. rāgādyanuvr̥uttau cha satyān buddhiprasaramantareṇātmā na tan kathañchanāpi dhārayitun shakyate. -----------------------------------------------------------------------------
isaliye, ‘ dhunakīse chipakī huī rūī’kā nyāy lāgu honese, jīvako svasamayakī prasiddhike hetu arhantādi–viṣhayak bhī rāgareṇu [–arhantādike orakī bhī rāgaraj] kramashaḥ dūr karaneyogya hai.. 167..
anvayārthaḥ– [yasya] jo [chittodbhrāman vinā tu] [rāganake sadbhāvake kāraṇ] chittake bhramaṇ rahit [ātmānam] apaneko [dhartum na shakyam] nahīn rakh sakatā, [tasya] use [shubhāshubhakr̥utasya karmaṇaḥ] shubhāshubh karmakā [rodhaḥ na vidyate] nirodh nahīn hai.
ṭīkāḥ– yah, rāgalavamūlak doṣhaparamparākā nirūpaṇ hai [arthāt alpa rāg jisakā mūl hai aisī doṣhoṅkī santatikā yahān̐ kathan hai]. yahān̐ [is lokamen] vāstavamen arhantādike orakī bhakti bhī rāgapariṇatike binā nahīn hotī. rāgādipariṇati hone par, ātmā buddhiprasār rahit [–chittake bhramaṇase rahit] apaneko kisī prakār nahīn rakh sakatā ;
-------------------------------------------------------------------------
shubh vā ashubh karmo taṇo nahi rodh chhe te jīvane. 168.
1. dhunakīse chipakī huī thoṛī sī bhī 2. jis prakār rūī, dhunaneke kāryamen vighna karatī hai, usī prakār thoṛā
sā bhī rāg svasamayakī upalabdhirūp kāryamen vighna karatā hai.