250
yaḥ karoti tapaḥkarma sa suralokan samādatte.. 171..
arhadādibhaktimātrarāgajanitasākṣhānmokṣhasyāntarāyadyotanametat. yaḥ khalvarhadādibhaktividheyabuddhiḥ san paramasanyamapradhānamatitīvran tapastapyate, sa tāvanmātra– rāgakalikalaṅkitasvāntaḥ sākṣhānmokṣhasyāntarāyībhūtan viṣhayaviṣhadrumāmodamohitāntaraṅgan svargalokan samāsādya, suchiran rāgāṅgāraiḥ pachyamāno‘ntastāmyatīti.. 171..
so teṇ vīdarāgo bhavio bhavasāyaran taradi.. 172..
-----------------------------------------------------------------------------
anvayārthaḥ– [yaḥ] jo [jīv], [arhatsiddhachaityapravachanabhaktaḥ] arhant, siddha, chaitya [– arharntādikī pratimā] aur pravachanake [–shāstra] prati bhaktiyukta vartatā huā, [pareṇ niyamen] param sanyam sahit [tapaḥkarma] tapakarma [–taparūp kārya] [karoti] karatā hai, [saḥ] vah [suralokan] devalokako [samādatte] samprāpta karatā hai.
ṭīkāḥ– yah, mātra arhantādikī bhakti jitane rāgase utpanna honevālā jo sākṣhāt mokṣhakā antarāy usakā prakāshan hai.
jo [jīv] vāstavamen arhantādikī bhaktike ādhīn buddhivālā vartatā huā paramasanyamapradhān atitīvra tap tapatā hai, vah [jīv], mātra utane rāgarūp kleshase jisakā nij antaḥkaraṇ kalaṅkit [–malin] hai aisā vartatā huā, viṣhayaviṣhavr̥ukṣhake 2āmodase jahān̐ antaraṅg [–antaḥkaraṇ] mohit hotā hai aise svargalokako– jo ki sākṣhāt mokṣhako antarāyabhūt hai use–samprāpta karake, suchirakāl paryant [–bahut lambe kāl tak] rāgarūpī aṅgāronse dahyamān huā antaramen santapta [–duḥkhī, vyathit] hotā hai.. 171.. ------------------------------------------------------------------------- 1. paramasanyamapradhān = utkr̥uṣhṭa sanyam jisamen mukhya ho aisā. 2. āmod = [1] sugandh; [2] moja.
vītarāg thaīne e rīte te bhavya bhavasāgar tare. 172.