Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 172.

< Previous Page   Next Page >


Page 250 of 264
PDF/HTML Page 279 of 293

 

] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda

250

arhatsiddhachaityapravachanabhaktaḥ pareṇ niyamena.
yaḥ karoti tapaḥkarma sa suralokan samādatte.. 171..

arhadādibhaktimātrarāgajanitasākṣhānmokṣhasyāntarāyadyotanametat. yaḥ khalvarhadādibhaktividheyabuddhiḥ san paramasanyamapradhānamatitīvran tapastapyate, sa tāvanmātra– rāgakalikalaṅkitasvāntaḥ sākṣhānmokṣhasyāntarāyībhūtan viṣhayaviṣhadrumāmodamohitāntaraṅgan svargalokan samāsādya, suchiran rāgāṅgāraiḥ pachyamāno‘ntastāmyatīti.. 171..

tamhā ṇivvudikāmo rāgan savvattha kuṇadu mā kiñchi.
so teṇ vīdarāgo
bhavio bhavasāyaran taradi.. 172..

-----------------------------------------------------------------------------

gāthā 171

anvayārthaḥ– [yaḥ] jo [jīv], [arhatsiddhachaityapravachanabhaktaḥ] arhant, siddha, chaitya [– arharntādikī pratimā] aur pravachanake [–shāstra] prati bhaktiyukta vartatā huā, [pareṇ niyamen] param sanyam sahit [tapaḥkarma] tapakarma [–taparūp kārya] [karoti] karatā hai, [saḥ] vah [suralokan] devalokako [samādatte] samprāpta karatā hai.

ṭīkāḥ– yah, mātra arhantādikī bhakti jitane rāgase utpanna honevālā jo sākṣhāt mokṣhakā antarāy usakā prakāshan hai.

1

jo [jīv] vāstavamen arhantādikī bhaktike ādhīn buddhivālā vartatā huā paramasanyamapradhān atitīvra tap tapatā hai, vah [jīv], mātra utane rāgarūp kleshase jisakā nij antaḥkaraṇ kalaṅkit [–malin] hai aisā vartatā huā, viṣhayaviṣhavr̥ukṣhake 2āmodase jahān̐ antaraṅg [–antaḥkaraṇ] mohit hotā hai aise svargalokako– jo ki sākṣhāt mokṣhako antarāyabhūt hai use–samprāpta karake, suchirakāl paryant [–bahut lambe kāl tak] rāgarūpī aṅgāronse dahyamān huā antaramen santapta [–duḥkhī, vyathit] hotā hai.. 171.. ------------------------------------------------------------------------- 1. paramasanyamapradhān = utkr̥uṣhṭa sanyam jisamen mukhya ho aisā. 2. āmod = [1] sugandh; [2] moja.

tethī na karavo rāg jarīye kayāny paṇ mokṣhechchhue;
vītarāg thaīne e rīte te bhavya bhavasāgar tare. 172.