kahānajainashāstramālā] ṣhaḍdravya–pañchāstikāyavarṇan
samayo hyāgamaḥ. tasya praṇāmapūrvakamātmanābhidhānamatra pratignātam. yujyate hi sa praṇantumabhidhātun chāptopadiṣhṭhatve sati saphalatvāt. tatrāptopadiṣhṭatvamasya shramaṇamukhodgatārthattvāt. shramaṇā hi mahāshramaṇāḥ sarvagnavītarāgāḥ. arthaḥ punaranekashabdasambandhenābhidhīyamāno vastutayaiko‘bhidheya. saphalatvan tu chatasr̥uṇān ---------------------------------------------------------------------------------------------
mukhase kahe gaye padārthoṅkā kathan karanevāle], [chaturgatinivāraṇan] chār gatikā nivāraṇ karanevāle aur [sanirvāṇam] nirvāṇ sahit [–nirvāṇake kāraṇabhūt] – [iman samayan] aise is samayako [shirasā praṇamya] shirasā naman karake [eṣhavakṣhyāmi] main usakā kathan karatā hūn̐; [shrr̥uṇut] vah shravaṇ karo.
[shrīmadbhagavatkundakundāchāryadevane] pratignā kī hai. vah [samay] praṇām karane evan kathan karane yogya hai, kyoṅki vah āpta dvārā upadiṣhṭa honese saphal hai. vahān̐, usakā āpta dvārā upadiṣhṭapanā isalie hai ki jisase vah ‘shramaṇake mukhase nikalā huā arthamay’ hai. ‘shramaṇ’ arthāt mahāshramaṇ– sarvagnavītarāgadev; aur ‘artha’ arthāt anek shabdoṅke sambandhase kahā jānevālā, vasturūpase ek aisā padārtha. punashcha usakī [–samayakī] saphalatā isalie hai ki jisase vah samay
--------------------------------------------------------------------------
hain aur ve vītarāg [moharāgadveṣharahit] honeke kāraṇ unhen asatya kahanekā leshamātra prayojan nahīn rahā hai;
isalie vītarāg–sarvagnadev sachamuch āpta haĩn. aise āpta dvārā āgam upadiṣhṭa honese vah [āgam] saphal
haĩn.]
jinavadananirgat–arthamay, chaugatiharaṇ, shivahetu chhe. 2.