gandhavarṇapr̥ugthabhūtapudgalavadguṇairvinā dravyan na sambhavati. tato dravyaguṇānāmapyādeshavashāt kathañchidbhede‘pyekāstitvaniyatatvādanyonyājahadvr̥uttīnān vastutvenābhed iti.. 13..
siy atthi ṇatthi uhayan avvattavvan puṇo ya tattidayan.
davvan khu satabhaṅgan ādesavaseṇ sambhavadi.. 14..
dravyan khalu saptabhaṅgamādeshavashen sambhavati.. 14..
atra dravyasyādeshavashenoktā saptabhaṅgī. syādasti dravyan, syānnāsti dravyan, syādasti cha nāsti cha dravyan, syādavaktavyan dravyan, syādasti chāvaktavyan cha dravyan, syānnāsti chāvaktavyan cha dravyan, syādasti cha nāsti chāvaktavyan cha dravyamiti. atra sarvathātvaniṣhedhako ----------------------------------------------------------------------------- nahīn hotā. isaliye, dravya aur guṇoṅkā ādeshavashāt kathañchit bhed hai tathāpi, ve ek astitvamen niyat honeke kāraṇ anyonyavr̥utti nahīn chhoṛate isalie vasturūpase unakā bhī abhed hai [arthāt dravya aur paryāyoṅkī bhān̐ti dravya aur guṇoṅkā bhī vasturūpase abhed hai].. 13..
anvayārthaḥ– [dravyan] dravya [ādeshavashen] ādeshavashāt [–kathanake vash] [khul] vāstavamen [syāt asti] syāt asti, [nāsti] syāt nāsti, [ubhayam] syāt asti–nāsti, [avaktavyam] syāt avaktavya [punaḥ cha] aur phir [tattritayam] avaktavyatāyukta tīn bhaṅgavālā [– syāt asti–avaktavya, syāt nāsti–avaktavya aur syāt asti–nāsti–avaktavya] [–saptadhaṅgam] isaprakār sāt bhaṅgavālā [sambhavati] hai.
ṭīkāḥ– yahān̐ dravyake ādeshake vash saptabhaṅgī kahī hai.
[1] dravya ‘syāt asti’ hai; [2] dravya ‘syāt nāsti’ hai; [3] dravya ‘syāt asti aur nāsti’ hai; [4] dravya ‘syāt avaktavya’ haie; [5] dravya ‘syāt asti aur avaktavya’ hai; [6] dravya ‘syāt nāsti aur avaktavya’ hai; [7] dravya ‘syāt asti, nāsti aur avaktavya’ hai. --------------------------------------------------------------------------
ādeshavash te sāt bhaṅge yukta sarve dravya chhe. 14.
32