Panchastikay Sangrah-Hindi (simplified iso15919 transliteration). Gatha: 28.

< Previous Page   Next Page >


Page 56 of 264
PDF/HTML Page 85 of 293

 

] pañchāstikāyasaṅgrah
[bhagavānashrīkundakunda

nīrūpasvabhāvatvānna hi mūrtaḥ. nishchayen pudgal–pariṇāmānurūpachaitanyapariṇāmātmabhiḥ, vyavahāreṇ chaitanyapariṇāmānurūpapudgalapariṇāmātmabhiḥ karmabhiḥ sanyuktatvātkarmasanyukta iti.. 27..


kammamalavippamukko uḍḍhan
logassa antamadhigantā.
so savvaṇāṇadarisī lahadi suhamaṇindiyamaṇantan.. 28..

karmamalavipramukta ūrdhvan lokasyāntamadhigamya.
sa sarvagnānadarshī labhate sukhamanindriyamanantam.. 28..

----------------------------------------------------------------------------- karmoṅke sāth sanyukta honese ‘karmasanyukta’ hai, vyavahārase [asadbhūt vyavahāranayase] chaitanyapariṇāmako anurūp pudgalapariṇāmātmak karmoṅke sāth sanyukta honese ‘karmasanyukta’ hai.

bhāvārthaḥ– pahalī 26 gāthāommen ṣhaḍdravya aur pañchāstikāyakā sāmānya nirūpaṇ karake, ab is

gāthā 28

anvayārthaḥ– [karmamalavipramuktaḥ] karmamalase mukta ātmā [ūrdhvan] ūpar [lokasya antam] lokake antako [adhigamya] prāpta karake [saḥ sarvagnānadarshī] vah sarvagna–sarvadarshī [anantam] ananta [anindriyam] anindriy [sukham] sukhakā [labhate] anubhav karatā hai. --------------------------------------------------------------------------

sau karmamaḷathī mukta ātmā pāmīne lokāgrane,
sarvagnadarshī te anant anindri sukhane anubhave. 28.

56

27vīn gāthāse unakā visheṣh nirūpaṇ prārambha kiyā gayā hai. usamen pratham, jīvakā [ātmākā]
nirūpaṇ prārambha karate hue is gāthāmen sansārasthit ātmāko jīv [arthāt jīvatvavālā], chetayitā,
upayogalakṣhaṇavālā, prabhu, kartā ityādi kahā hai. jīvatva, chetayitr̥utva, upayog, prabhutva, kartr̥utva,
ityādikā vivaraṇ agalī gāthāommen āyegā.. 27..