Panchastikay Sangrah-Hindi (itrans transliteration). Gatha: 49.

< Previous Page   Next Page >


Page 89 of 264
PDF/HTML Page 118 of 293

 

कहानजैनशास्त्रमाला] षड्द्रव्य–पंचास्तिकायवर्णन्

[
89

ण हि सो समवायादो अत्थंतरिदो दु णाणदो NANI.
अण्णाणीति च वयणं एगत्तप्पसाधगं होदि.. 49..

न हि सः समवायादार्थंतरितस्तु ज्ञानतो ज्ञानी.
अज्ञानीति च वचनमेकत्वप्रसाधकं भवति.. 49..

ज्ञानज्ञानिनोः समवायसंबंधनिरासोऽयम्.

न खलुज्ञानादर्थान्तरभूतः पुरुषो ज्ञानसमवायात् ज्ञानी भवतीत्युपपन्नम्. स खलु ज्ञानसमवायात्पूर्वं किं ज्ञानी किमज्ञानी? यदि ज्ञानी तदा ज्ञानसमवायो निष्फलः. अथाज्ञानी तदा किमज्ञानसमवायात्, किमज्ञानेन् सहैकत्वात्? न तावदज्ञानसमवायात्; अज्ञानिनो ह्यज्ञानसमवायो निष्फलः, ज्ञानित्वं तु ज्ञानसमवायाभावान्नास्त्येव. ततोऽज्ञानीति वचनमज्ञानेन् सहैकत्वमवश्यं -----------------------------------------------------------------------------

गाथा 49

अन्वयार्थः– [ज्ञानतः अर्थांतरितः तु] ज्ञानसे अर्थान्तरभूत् [सः] ऐसा वः [–आत्मा] [समवायात्] समवायसे [ज्ञानी] ज्ञानी होता है [न हि] ऐसा वास्तवमें नहीं है. [अज्ञानी] ‘अज्ञानी’ [इति च वचनम्] ऐसा वचन् [एकत्वप्रसाधकं भवति] [गुण्–गुणीके] एकत्वको सिद्ध करता है.

टीकाः– यः, ज्ञान् और् ज्ञानीको समवायसम्बन्ध होनेका निराकरण् [खण्डन्] है. ज्ञानसे अर्थान्तरभूत् आत्मा ज्ञानके समवायसे ज्ञानी होता है ऐसा मानना वास्तवमें योग्य नहीं है. [आत्माको ज्ञानके समवायसे ज्ञानी होना माना जाये तो हम् पूछते हैं कि] वः [–आत्मा] ज्ञानका समवाय् होनेसे पहले वास्तवमें ज्ञानी है कि अज्ञानी? यदि ज्ञानी है [ऐसा कहा जाये] तो ज्ञानका समवाय् निष्फल् है. अब् यदि अज्ञानी है [ऐसा कहा जाये] तो [पूछते हैं कि] अज्ञानके समवायसे अज्ञानी है कि अज्ञानके साथ् एकत्वसे अज्ञानी है? प्रथम्, अज्ञानके समवायसे अज्ञानी हो नहीं सकता; क्योंकि अज्ञानीको अज्ञानका समवाय् निष्फल् है और् ज्ञानीपना तो ज्ञानके समवायका अभाव् होनेसे है ही नहींं. इसलिये ‘अज्ञानी’ ऐसा वचन् अज्ञानके साथ् एकत्वको अवश्य सिद्ध करता hI hai. aur is प्रकार् अज्ञानके साथ् एकत्व सिद्ध होनेसे ज्ञानके साथ् भी एकत्व अवश्य सिद्ध होता है. --------------------------------------------------------------------------

रे! जीव् ज्ञानविभिन्न नहि समवायथी ज्ञानी बने;
‘अज्ञानी’ एवुं वचन् ते एकत्वनी सिद्धि करे. 49.