कहानजैनशास्त्रमाला] नवपदार्थपूर्वक्–मोक्षमार्गप्रपंचवर्णन्
[
217
अथ् मोक्षपदार्थव्याख्यानम्.
हेदुमभावे णियमा जायदि णाणिस्स आसवणिरोधो.
आसवभावें विणा जायदि कम्मस्स दु णिरोधो.. 150..
प्राप्नोतीन्द्रियरहितमव्याबाधं सुखमनन्तम्.. 151..
कम्मस्साभावें य सव्वण्हू सव्वलोगदरिसी य.
पावदि इंदियरहिदं अव्वाबाहं सुहमणंतं.. 151..
हेत्वभावे नियमाज्जायते ज्ञानिनः आस्रवनिरोधः.
आस्रवभावेन् विना जायते कर्मणस्तु निरोधः.. 150..
कर्मणामभावेन् च सर्वज्ञः सर्वलोकदर्शी च.
द्रव्यकर्ममोक्षहेतुपरमसंवररूपें भावमोक्षस्वरूपाख्यानमेतत्.
-----------------------------------------------------------------------------
अब् मोक्षपदार्थका व्याख्यान् है.
गाथा 150–151
अन्वयार्थः– [हेत्वभावे] [मोहरागद्वेषरूप्] हेतुका अभाव् होनेसे [ज्ञानिनः] ज्ञानीको
[नियमात्] नियमसे [आस्रवनिरोधः जायते] आस्रवका निरोध् होता है [तु] और् [आस्रवभावेन्
विना] आस्रवभावके अभावमें [कर्मणः निरोधः जायते] कर्मका निरोध् होता है. [च] और् [कर्मणाम्
अभावेन्] कर्मोंका अभाव् होनेसे वः [सर्वज्ञः सर्वलोकदर्शी च] सर्वज्ञ और् सर्वलोकदर्शी होता हुआ
[इन्द्रियरहितम्] इन्द्रियरहित्, [अव्याबाधम्] अव्याबाध्, [अनन्तम् सुखम् प्राप्नोति] अनन्त सुखको
प्राप्त करता है.
-------------------------------------------------------------------------
टीकाः– यः, 1द्रव्यकर्ममोक्षके हेतुभूत् परम्–संवररूपसे भावमोक्षके स्वरूपका कथन् है.
1. द्रव्यकर्ममोक्ष=द्रव्यकर्मका सर्वथा छूट् जानाः द्रव्यमोक्ष [यहाँ भावमोक्षका स्वरूप् द्रव्यमोक्षके निमित्तभूत् परम्–
संवररूपसे दर्शाया है.]
हेतु–अभावे नियमथी आस्रवनिरोधन् ज्ञानीने,
आसरवभाव्–अभावमां कर्मो तणुं रोधन् बने; 150.
कर्मो–अभावे सर्वज्ञानी सर्वदर्शी थाय् छे,
ने अक्षरहित्, अनंत्, अव्याबाध् सुखने ते लहे. 151.