Parmatma Prakash (Gujarati Hindi) (simplified iso15919 transliteration). Gatha: 16-24 (Adhikar 2).

< Previous Page   Next Page >


Combined PDF/HTML Page 13 of 29

 

Page 227 of 565
PDF/HTML Page 241 of 579
single page version

दव्वइं इत्यादि दव्वइं द्रव्याणि जाणइ जानाति कथंभूतानि जहठियइं यथास्थितानि
वीतरागस्वसंवेदनलक्षणस्य निश्चयसम्यग्ज्ञानस्य परंपरया कारणभूतेन परमागमज्ञानेन
परिच्छिनत्तीति
न केवलं परिच्छिनत्ति तह तथैव जगि इह जगति मण्णइ मन्यते
निजात्मद्रव्यमेवोपादेयमिति रुचिरूपं यन्निश्चयसम्यक्त्वं तस्य परंपरया कारणभूतेन‘‘मूढत्रयं
मदाश्चाष्टौ तथानायतनानि षट् अष्टौ शङ्कादयश्चेति दृग्दोषाः पञ्चविंशतिः’’ इति
निर्दोष श्रद्धान करे, [स एव ] वही [आत्मनः संबंधी ] आत्माका [अविचलः भावः ]
चलमलिनावगाढ दोष रहित निश्चल भाव है, [स एव ] वही आत्मभाव [दर्शनं ] सम्यक्दर्शन
है
भावार्थ :यह जगत् छह द्रव्यमयी है, सो इन द्रव्योंको अच्छी तरह जानकर
श्रद्धान करे, जिसमें संदेह नहीं वह सम्यग्दर्शन है, यह सम्यग्दर्शन आत्माका निज स्वभाव
है
वीतरागनिर्विकल्प स्वसंवेदन निश्चयसम्यग्ज्ञान उसका परम्पराय कारण जो परमागमका
ज्ञान उसे अच्छी तरह जान, और मनमें मानें, यह निश्चय करे कि इन सब द्रव्योंमें निज
आत्मद्रव्य ही ध्यावने योग्य है, ऐसा रुचिरूप जो निश्चयसम्यक्त्व है, उसका परम्परायकारण
व्यवहारसम्यक्त्व देव-गुरु-धर्मकी श्रद्धा उसे स्वीकार करे
व्यवहारसम्यक्त्वके पच्चीस दोष
हैं, उनको छोड़े उन पच्चीसको ‘‘मूढ़त्रयं’’ इत्यादि श्लोकमें कहा है इसका अर्थ ऐसा
है कि जहाँ देव-कुदेवका विचार नहीं है, वह तो देवमूढ़, जहाँ सुगुरु-कुगुरुका विचार नहीं
bhāvārthadravyone jāṇe chhevītarāg svasamvedan jenun svarūp chhe evā nishchay
samyaggnānanā paramparāe kāraṇabhūt paramāgamanā gnānathī ā jagatamān yathāsthit dravyonun
parichchhedan kare chhe, mātra parichchhedan kare chhe eṭalun ja nahi paṇ, ‘nijaātmadravya ja
upādey chhe’ evī ruchirūp je nishchayasamyaktva chhe tenī paramparāe kāraṇabhūt evā
‘‘मूढत्रयं
मदाश्चाष्टौ तथानायतनानि षट् अष्टौ शङ्कादयश्चेति दृग्दोषा पंचविंशतिः’’ (shrī somadevakr̥ut
yashastilak pr̥uṣhṭha 124) (artha1traṇ mūḍhatā, 2āṭh mad, 3chha anāyatan, 4āṭh shaṅkādi
aṅgoe pramāṇe samyagdarshananā pachchīsh doṣh chhe.) em shlokamān kahyā pramāṇe samyaktvanā
1. traṇ mūḍhatādevamūḍhatā, gurumūḍhatā, dharmamūḍhatā.
2. āṭh madjātimad, kuḷamad, dhanamad, tapamad, rūpamad, baḷamad, vidyāmad, rājamad.
3. chha anāyatankudev, kuguru ane kudharmanī ane e traṇenā ārādhakonī prashansā.
4. āṭh aṅgoshaṅkā, kāṅkṣhā, vichikitsā, mūḍhatā, paradoṣh-kathan, asthirakaraṇ, sādharmīo pratye prem na
rākhavo, aprabhāvanā.
adhikār-2ḥ dohā-15 ]paramātmaprakāshaḥ [ 227

Page 228 of 565
PDF/HTML Page 242 of 579
single page version

श्लोककथितपञ्चविंशतिसम्यक्त्वमलत्यागेन श्रद्दधातीति एवं द्रव्याणि जानाति श्रद्दधाति
कोऽसौ अप्पहं केरउ भावडउ आत्मनः संबंधिभावः परिणामः किंविशिष्टो भावः अविचल
अविचलोऽपि चलमलिनागाढदोषरहितः दंसणु दर्शनं सम्यक्त्वं भवतीति क एव सो जि
एव पूर्वोक्तो जीवभाव इति अयमत्र भावार्थः इदमेव सम्यक्त्वं चिन्तामणिरिदमेव कल्पवृक्ष
इदमेव कामधेनुरिति मत्वा भोगाकांक्षास्वरूपादिसमस्तविकल्पजालं वर्जनीयमिति तथा
चोक्त म्‘‘हस्ते चिन्तामणिर्यस्य गृहे यस्य सुरद्रुमः कामधेनुर्धने यस्य तस्य का प्रार्थना
परा ।।’’ ।।१५।।
है, वह गुरुमूढ़, जहाँ धर्म-कुधर्मका विचार नहीं है, वह धर्ममूढ़ ये तीन मूढ़ता; और
जातिमद, कुलमद, धनमद, रूपमद, तपमद, बलमद, विद्यामद, राजमद ये आठ मद
कुगुरु, कुदेव, कुधर्म, इनकी और इनके आराधकोंकी जो प्रशंसा वह छह अनायतन और
निःशंकितादि आठ अंगोंसे विपरीत शंका, कांक्षा, विचिकित्सा, मूढ़ता, परदोष
कथन,
अथिरकरण, साधर्मियोंसे स्नेह नहीं रखना, और जिनधर्मकी प्रभावना नहीं करना, ये शंकादि
आठ मल, इसप्रकार सम्यग्दर्शनके पच्चीस दोष हैं, इन दोषोंको छोड़कर तत्त्वोंकी श्रद्धा
करे, वह व्यवहारसम्यग्दर्शन कहा जाता है
जहाँ अस्थिर बुद्धि नहीं है, और परिणामोंकी
मलिनता नहीं, और शिथिलता नहीं, वह सम्यक्त्व है यह सम्यग्दर्शन ही कल्पवृक्ष,
कामधेनु चिंतामणि है, ऐसा जानकर भोगोंकी वाँछारूप जो विकल्प उनको छोड़कर
सम्यक्त्वका ग्रहण करना चाहिये
ऐसा कहा है ‘हस्ते’ इत्यादि जिसके हाथमें चिन्तामणि
है, धनमें कामधेनु है, और जिसके घरमें कल्पवृक्ष है, उसके अन्य क्या प्रार्थनाकी
आवश्यकता है ? कल्पवृक्ष, कामधेनु, चिंतामणि तो कहने मात्र हैं, सम्यक्त्व ही कल्पवृक्ष,
कामधेनु, चिंतामणि है, ऐसा जानना
।।१५।।
pachīs malanā tyāg vaḍe dravyonī shraddhā kare chhe. ā rīte dravyone ātmāno avichaḷ
chaḷ, maḷ, agāḍh doṣh rahit pariṇām
pūrvokta jīvabhāvjāṇe chhe, shraddhe chhe te
samyaktva chhe.
ahīn, ā bhāvārtha chhe ke ā ja samyaktva chintāmaṇi chhe, ā ja kalpavr̥ukṣha chhe,
ā ja kāmadhenu chhe em jāṇīne bhog, ākāṅkṣhā svarūpathī māṇḍīne samasta vikalpa jāḷane
chhoḍavā yogya chhe. kahyun paṇ chhe ke
‘‘हस्ते चिंतामणिर्यस्य गृहे यस्य सुरद्रुमः कामधेनुर्धने यस्य
तस्य का प्रार्थना परा ।।’’ (arthajenā hāthamān chintāmaṇiratna chhe, jene gher kalpavr̥ukṣha chhe,
jenā dhanamān kāmadhenu chhe tene anya prārthanā karavānī shī jarūr chhe?) 15.
228 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-15

Page 229 of 565
PDF/HTML Page 243 of 579
single page version

अथ यै षड्द्रव्यैः सम्यक्त्वविषयभूतैस्त्रिभुवनं भृतं तिष्ठति तानीदृक् जानीहीत्यभिप्रायं
मनसि संप्रधार्य सूत्रमिदं कथयति
१४२) दव्वइँ जाणहि ताइँ छह तिहुयणु भरियउ जेहिँ
आइ-विणास-विवज्जियहिँ णाणिहि पभणियएहिँ ।।१६।।
द्रव्याणि जानीहि तानि षट् त्रिभुवनं भृतं यैः
आदिविनाशविवर्जितैः ज्ञानिभिः प्रभणितैः ।।१६।।
दव्वइं इत्यादि दव्वइं द्रव्याणि जाणहि त्वं हे प्रभाकरभट्ट ताइं तानि
परमागमप्रसिद्धानि कतिसंख्योपेतानि छह षडेव यैः द्रव्यैः किं कृतम् तिहुयणु भरियउ
त्रिभुवनं भृतम् जेहिं यैः कर्तृभूतैः पुनरपि किंविशिष्टैः आइ-विणास-विवज्जयहिं
द्रव्यार्थिकनयेनादिविनाशविवर्जितैः पुनरपि कथंभूतैः णाणिहि पभणियएहिं ज्ञानिभिः प्रभणितैः
कथितैश्चेति अयमत्राभिप्रायः एतैः षड्भिर्द्रव्यैर्निष्पन्नोऽयं लोको न चान्यः कोऽपि लोकस्य
हर्ता कर्ता रक्षको वास्तीति किं च यद्यपि षड्द्रव्याणि व्यवहारसम्यक्त्वविषयभूतानि भवन्ति
आगे सम्यक्त्वके कारण जो छह द्रव्य हैं, उनसे यह तीनलोक भरा हुआ है, उनको
यथार्थ जानो, ऐसा अभिप्राय मनमें रखकर यह गाथासूत्र कहते हैं
गाथा१६
अन्वयार्थ :हे प्रभाकरभट्ट, तू [तानि षड्द्रव्याणि ] उन छहों द्रव्योंको [जानीहि ]
जान, [यैः ] जिन द्रव्योंसे [त्रिभुवनं भृतं ] यह तीन लोक भर रहा है, वे छह द्रव्य [ज्ञानिभिः ]
ज्ञानियोंने [आदिविनाशविवर्जितैः ] आदि अंतकर रहित द्रव्यार्थिकनयसे [प्रभणितैः ] कहे हैं
भावार्थ :वह लोक छह द्रव्योंसे भरा है, अनादिनिधन है, इस लोकका आदि अंत
नहीं है, तथा इसका कर्ता, हर्ता व रक्षक कोई नहीं है यद्यपि ये छह द्रव्य व्यवहारसम्यक्त्वके
have, samyaktvanā viṣhayabhūt je chha dravyo traṇ jagatamān bharyān paḍyān chhe temane evā
ja (evā ja svarūpe) jāṇo, evo abhiprāy manamān rākhīne ā gāthā-sūtra kahe chheḥ
bhāvārthaā lok ā chha dravyothī banelo chhe, paṇ bījo koī lokano kartā, hartā
ke rakṣhak nathī.
vaḷī, vyavahārasamyaktvanā viṣhayabhūt chha dravyo chhe topaṇ shuddhanishchayanayathī shuddhātmānī
anubhūtirūp vītarāg samyaktvano viṣhay to nityānand jeno ek svabhāv chhe evo
adhikār-2ḥ dohā-16 ]paramātmaprakāshaḥ [ 229

Page 230 of 565
PDF/HTML Page 244 of 579
single page version

तथापि शुद्धनिश्चयेन शुद्धात्मानुभूति रूपस्य वीतरागसम्यक्त्वस्य नित्यानन्दैकस्वभावो
निजशुद्धात्मैव विषयो भवतीति
।।१६।।
अथ तेषामेव षड्द्रव्याणां संज्ञां कथयति चेतनाचेतनविभागं च कथयति
१४३) जीउ सचेयणु दव्वु मुणि पंच अचेयण अण्ण
पोग्गलु धम्माहम्मु णहु कालेँ सहिया भिण्ण ।।१७।।
जीवः सचेतनं द्रव्यं मन्यस्व पञ्च अचेतनानि अन्यानि
पुद्गलः धर्माधर्मौ नभः कालेन सहितानि भिन्नानि ।।१७।।
जीउ इत्यादि जीउ सचेयणु दव्वु चिदानन्दैकस्वभावो जीवश्चेतनाद्रव्यं भवति मुणि
मन्यस्व जानीहि त्वम् पंच अचेयण पञ्चाचेतनानि अण्ण जीवादन्यानि तानि कानि
कारण हैं, तो भी शुद्धनिश्चयनयकर शुद्धात्मानुभूतिरूप वीतरागसम्यक्त्वका कारण नित्य आनंद
स्वभाव निज शुद्धात्मा ही है
।।१६।।
आगे उन छह द्रव्योंके नाम कहते हैं
गाथा१७
अन्वयार्थ :हे शिष्य, तू [जीवः सचेतनं द्रव्यं ] जीव चेतनद्रव्य है, ऐसा [मन्यस्व ]
जान, [अन्यानि ] और बाकी [पुद्गलः धर्माधर्मौ ] पुद्गल धर्म, अधर्म, [नभः ] आकाश
[कालेन सहिता ] और काल सहित जो [पंच ] पाँच हैं, वे [अचेतनानि ] अचेतन हैं और
[अन्यानि ] जीवसे भिन्न हैं, तथा ये सब [भिन्नानि ] अपने
अपने लक्षणोंसे आपसमें भिन्न
(जुदा-जुदा) हैं, काल सहित छह द्रव्य हैं, कालके बिना पाँच अस्तिकाय हैं ।।
भावार्थ :सम्यक्त्व दो प्रकारका है, एक सरागसम्यक्त्व दूसरा वीतरागसम्यक्त्व,
सरागसम्यक्त्वका लक्षण कहते हैं प्रशम अर्थात् शान्तिपना, संवेग अर्थात् जिनधर्मकी रुचि तथा
nijashuddhātma ja chhe. 16.
have, te chha dravyonān nām kahe chhe ane temano chetan ane achetan evo vibhāg kahe
chheḥ
bhāvārthachidānand ja jeno ek svabhāv chhe evo jīv chetanadravya chhe ane je
jīvadravyathī anya chhe ane potapotānān lakṣhaṇathī paraspar judān chhe evo pudgal, dharma, adharma,
230 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-17

Page 231 of 565
PDF/HTML Page 245 of 579
single page version

पोग्गलु धम्माहम्मु णहु पुद्गलधर्माधर्मनभांसि कथंभूतानि तानि कालें सहिया कालद्रव्येण
सहितानि
पुनरपि कथंभूतानि भिण्ण स्वकीयस्वकीयलक्षणेन परस्परं भिन्नानि इति तथाहि
द्विधा सम्यक्त्वं भण्यते सरागवीतरागभेदेन सरागसम्यक्त्वलक्षणं कथ्यते प्रशम-
संवेगानुकम्पास्तिक्याभिव्यक्ति लक्षणं सरागसम्यक्त्वं भण्यते, तदेव व्यवहारसम्यक्त्वमिति तस्य
विषयभूतानि षड्द्रव्याणीति
वीतरागसम्यक्त्वं निजशुद्धात्मानुभूतिलक्षणं वीतरागचारित्राविनाभूतं
तदेव निश्चयसम्यक्त्वमिति अत्राह प्रभाकरभट्टः निजशुद्धात्मैवोपादेय इति रुचिरूपं
निश्चयसम्यक्त्वं भवतीति बहुधा व्याख्यातं पूर्वं भवद्भिः, इदानीं पुनः वीतरागचारित्राविनाभूतं
निश्चयसम्यक्त्वं व्याख्यातमिति पूर्वापरविरोधः कस्मादिति चेत्
निजशुद्धात्मैवोपादेय इति
रुचिरूपं निश्चयसम्यक्त्वं गृहस्थावस्थायां तिर्थंकरपरमदेवभरतसगररामपाण्डवादीनां विद्यते, न च
जगतसे अरुचि, अनुकंपा परजीवोंको दुःखी देखकर दया भाव और आस्तिक्य अर्थात् देव-गुरु-
धर्मकी तथा छह द्रव्योंकी श्रद्धा इन चारोंका होना वह व्यवहारसम्यक्त्वरूप सरागसम्यक्त्व है,
और वीतरागसम्यक्त्व जो निश्चयसम्यक्त्व वह निजशुद्धात्मानुभूतिरूप वीतरागचारित्रसे तन्मयी
है
यह कथन सुनकर प्रभाकरभट्टने प्रश्न किया हे प्रभो, निज शुद्धात्मा ही उपादेय है, ऐसी
रुचिरूप निश्चयसम्यक्त्वका कथन पहले तुमने अनेक बार किया, फि र अब वीतरागचारित्रसे
तन्मयी निश्चयसम्यक्त्व है, वह व्याख्यान करते हैं, सो यह तो पूर्वापर विरोध है
क्योंकि जो
निज शुद्धात्मा ही उपादेय हैं, ऐसी रुचिरूप निश्चयसम्यक्त्व तो गृहस्थमें तीर्थंकर परमदेव भरत
चक्रवर्ती और राम, पांडवादि बड़े
बड़े पुरुषोंके रहता है, लेकिन उनके वीतरागचारित्र नहीं है
ākāsh, kāḷasahit pāñchadravyo achetan chhe; em tun jāṇ.
samyaktva be prakāranun chhe, ek sarāg samyaktva, bījun vītarāg samyaktva.
sarāg samyaktvanun svarūp kahevāmān āve chhe. prasham, samveg, anukampā ane āstikyanī
abhivyakti lakṣhaṇavāḷun sarāg samyaktva chhe, te ja vyavahār samyaktva chhe. tenān viṣhayabhūt chha
dravyo chhe. vītarāg chāritranī sāthe avinābhāvī, nijashuddhātmānī anubhūtisvarūp vītarāg-
samyaktva chhe te ja nishchayasamyaktva chhe.
ā kathan sāmbhaḷīne ahīn prabhākarabhaṭṭa pūchhe chhe ke he prabhu! ‘ek nijashuddha ātmā ja
upādey chhe’ evī ruchirūp nishchayasamyaktva chhe em āpe pūrve anekavār kahyun chhe ane ahīn
āp vītarāgachāritranī sāthe avinābhūt nishchayasamyaktva hoy chhe em āpe kahyun, to temān
pūrvāpar virodh āve chhe. to kevī rīte virodh āve chhe em kaho, to tenun kāraṇ ā chhe ke
nijashuddha ātmā ja upādey chhe evī ruchirūp nishchayasamyaktva gr̥uhasthāvasthāmān tīrthaṅkar paramadev,
bharatachakravartī, sagarachakravartī, rām, pāṇḍav ādi mahāpuruṣhone hoy chhe paṇ temane vītarāgachāritra
adhikār-2ḥ dohā-17 ]paramātmaprakāshaḥ [ 231

Page 232 of 565
PDF/HTML Page 246 of 579
single page version

तेषां वीतरागचारित्रमस्तीति परस्परविरोधः, अस्ति चेत्तर्हि तेषामसंयतत्वं कथमिति पूर्वपक्षः
तत्र परिहारमाह तेषां शुद्धात्मोपादेयभावनारूपं निश्चयसम्यक्त्वं विद्यते परं किंतु
चारित्रमोहोदयेन स्थिरता नास्ति व्रतप्रतिज्ञाभङ्गो भवतीति तेन कारणेनासंयता वा भण्यन्ते
शुद्धात्मभावनाच्युताः सन्तः भरतादयो निर्दोषिपरमात्मनामर्हत्सिद्धानां गुणस्तववस्तुस्तवरूपं
स्तवनादिकं कुर्वन्ति तच्चरितपुराणादिकं च समाकर्णयन्ति तदाराधकपुरुषाणामाचार्योपाध्याय-
साधूनां विषयकषायदुर्ध्यानवञ्चनार्थं संसारस्थितिच्छेदनार्थं च दानपूजादिकं कुर्वन्ति तेन कारणेन
शुभरागयोगात् सरागसम्यग्दृष्टयो भवन्ति
या पुनस्तेषां सम्यक्त्वस्य निश्चयसम्यक्त्वसंज्ञा
वीतरागचारित्राविनाभूतस्य निश्चयसम्यक्त्वस्य परंपरया साधकत्वादिति वस्तुवृत्त्या तु
यही परस्पर विरोध है यदि उनके वीतरागचारित्र माना जावे, तो गृहस्थपना क्यों कहा ? यह
प्रश्न किया उसका उत्तर श्रीगुरु देते हैं उन महान् (बड़े) पुरुषोंके शुद्धात्मा उपादेय है ऐसी
भावनारूप निश्चयसम्यक्त्व तो है, परन्तु चारित्रमोहके उदयसे स्थिरता नहीं है जब तक
महाव्रतका उदय नहीं है, तब तक असंयमी कहलाते हैं, शुद्धात्माकी अखंड भावनासे रहित
हुए भरत, सगर, राघव, पांडवादिक निर्दोष परमात्मा अरहंत सिद्धोंके गुणस्तवन वस्तुस्तवनरूप
स्तोत्रादि करते हैं, और उनके चारित्र पुराणादिक सुनते हैं, तथा उनकी आज्ञाके आराधक जो
महान पुरुष, आचार्य, उपाध्याय, साधु उनको भक्तिसे आहारदानादि करते हैं, पूजा करते हैं
विषय कषायरूप खोटे ध्यानके रोकनेके लिये तथा संसारकी स्थितिके नाश करनेके लिये ऐसी
शुभ क्रिया करते हैं
इसलिये शुभ रागके संबंधसे सम्यग्दृष्टि हैं, और इनके निश्चयसम्यक्त्व
भी कहा जा सकता है, क्योंकि वीतरागचारित्रसे तन्मयी निश्चयसम्यक्त्वके परम्पराय साधकपना
hotun nathī, to e pramāṇe paraspar virodh āve chhe. jo āp kaho ke temane vītarāg chāritra
hoy chhe to temane asanyatapaṇun kahyun chhe te kevī rīte ghaṭī shake?
teno parihār kahe chhete mahāpuruṣhone ‘shuddha ātmā upādey chhe’ evī bhāvanārūp
nishchayasamyaktva hoy chhe, paṇ chāritramohanā udayathī sthiratā hotī nathī, vratapratignāno bhaṅg thāy
chhe, te kāraṇe temane asanyat kahyā chhe.
shuddha ātmānī bhāvanāthī chyut thatān (jyāre shuddha ātmānī bhāvanā rahetī nathī tyāre)
bharatādi arhant siddha evā nirdoṣh paramātmānā guṇastavan, vastustavanarūp stavanādi kare chhe ane
temanān charitra tathā purāṇādik sāmbhaḷe chhe. temanā ārādhak puruṣho evā āchārya, upādhyāy ane
sādhuone viṣhayakaṣhāyanā durdhyānanī vañchanā arthe, sansārasthitinā chhedan arthe dānapūjādik kare chhe
te kāraṇe shubharāganā sambandhathī teo sarāgasamyagdraṣhṭi chhe.
vaḷī, temanā (sarāg) samyaktvane nishchayasamyaktvanun nām paṇ ghaṭī shake chhe, kāraṇ ke
232 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-17

Page 233 of 565
PDF/HTML Page 247 of 579
single page version

तत्सम्यक्त्वं सरागसम्यक्त्वाख्यं व्यवहारसम्यक्त्वमेवेति भावार्थः ।।१७।।
अथानन्तरं सूत्रचतुष्टयेन जीवादिषड्द्रव्याणां क्रमेण प्रत्येकं लक्षणं कथ्यते
१४४) मुत्तिविहूणउ णाणमउ परमाणंदसहाउ
णियमिं जोइय अप्पु मुणि णिच्चु णिरंजणु भाउ ।।१८।।
मूर्तिविहीनः ज्ञानमयः परमानन्दस्वभावः
नियमेन योगिन् आत्मानं मन्यस्व नित्यं निरञ्जनं भावम् ।।१८।।
मुत्तिविहूणउ इत्यादि मुत्ति-विहूणउ अमूर्तः शुद्धात्मनो विलक्षणया स्पर्श-
रसगन्धवर्णवत्या मूर्त्या विहीनत्वात् मूर्तिविहीनः णाणमउ क्रमकरणव्यवधानरहितेन
लोकालोकप्रकाशकेन केवलज्ञानेन निर्वृत्तत्वात् ज्ञानमयः परमाणंदसहाउ वीतराग-
है अब वास्तवमें (असलमें) विचारा जावे, तो गृहस्थ अवस्थामें इनके सरागसम्यक्त्व ही है
और जो सरागसम्यक्त्व है, वह व्यवहार ही है, ऐसा जानो ।।१७।।
आगे चार दोहोंसे छह द्रव्योंके क्रमसे हरएकके लक्षण कहते हैं
गाथा१८
अन्वयार्थ :[योगिन् ] हे योगी, [नियमेन ] निश्चय करके [आत्मानं ] तू आत्माको
ऐसा [मन्यस्व ] जान कैसा है आत्मा ? [मूर्तिविहीनः ] मूर्तिसे रहित है, [ज्ञानमयः ] ज्ञानमयी
है, [परमानंदस्वभावः ] परमानंद स्वभाववाला है, [नित्यं ] नित्य है, [निरंजनं ] निरंजन है,
[भावम् ] ऐसा जीवपदार्थ है
भावार्थ :यह आत्मा अमूर्तीक शुद्धात्मासे भिन्न जो स्पर्श-रस-गंध-वर्णवाली मूर्ति
उससे रहित है, लोक-अलोकका प्रकाश करनेवाले केवलज्ञानकर पूर्ण है, जोकि केवलज्ञान
सब पदार्थोंको एक समयमें प्रत्यक्ष जानता है, आगे-पीछे नहीं जानता, वीतरागभाव परमानंदरूप
te vītarāgachāritranī sāthe avinābhūt nishchayasamyaktvanun paramparāe sādhak chhe. vastutāe
(vāstavikapaṇe) to sarāgasamyaktvathī kahevāmān āvatun te samyaktva vyavahārasamyaktva ja chhe, evo
bhāvārtha chhe. 17.
tyār pachhī chār dohakasūtrothī jīvādi chha dravyomānnā darekanā kramathī lakṣhaṇ kahe chheḥ
bhāvārthahe yogī! tun shuddhanishchayanayathī ātmāne āvo jāṇ ke te amūrta shuddha
ātmāthī vilakṣhaṇ sparsha-ras-gandh-varṇavāḷī mūrtithī rahit hovāthī mūrti rahit chhe kram, karaṇ
doh-18 ]paramātmaprakāshaḥ [ 233

Page 234 of 565
PDF/HTML Page 248 of 579
single page version

परमानन्दैकरूपसुखामृतरसास्वादेन समरसीभावपरिणतस्वरूपत्वात् परमानन्दस्वभावः णियमिं
शुद्धनिश्चयेन जोइय हे योगिन् अप्पु तमित्थंभूतमात्मानं मुणि मन्यस्व जानीहि त्वम् पुनरपि
किंविशिष्टं जानीहि णिच्चु शुद्धद्रव्यार्थिकनयेन टङ्कोत्कीर्णज्ञायकैकस्वभावत्वान्नित्यम् पुनरपि
किंविशिष्टम् णिरंजणु मिथ्यात्वरागादिरूपाञ्जनरहितत्वान्निरञ्जनम् पुनश्च कथंभूतमात्मानं
जानीहि भाउ भावं विशिष्टपदार्थम् इति अत्रैवंगुणविशिष्टः शुद्धात्मैवोपादेय अन्यद्धेयमिति
तात्पर्यार्थः ।।१८।।
अथ
१४५) पुग्गलु छव्वहु मुत्तु वढ इयर अमुत्तु वियाणि
धम्माधम्मु वि गयठियहँ कारणु पभणहिँ णाणि ।।१९।।
पुद्गलः षड्विधः मूर्तः वत्स इतराणि अमूर्तानि विजानीहि
धर्माधर्ममपि गतिस्थित्योः कारणं प्रभणन्ति ज्ञानिनः ।।१९।।
अतिन्द्रिय सुखस्वरूप अमृतके रसके स्वादसे समरसी भावको परिणत हुआ है, ऐसा हे योगी;
शुद्ध निश्चयसे अपनी आत्माको ऐसा समझ, शुद्ध द्रव्यार्थिकनयसे बिना टाँकीका घडया हुआ
सुघटघाट ज्ञायक स्वभाव नित्य है
तथा मिथ्यात्व रागादिरूप अंजनसे रहित निरंजन है ऐसी
आत्माको तू भलीभाँति जान, जो सब पदार्थोंमें उत्कृष्ट है इन गुणोंसे मंडित शुद्ध आत्मा
ही उपादेय है, और सब तजने योग्य हैं ।।१८।।
आगे फि र भी कहते हैं
गाथा१९
अन्वयार्थ :[वत्स ] हे वत्स, तू [पुद्गलः ] पुद्गलद्रव्य [षड्विधः ] छह प्रकार
ane vyavadhānathī rahit lokālok prakāshak kevaḷagnānathī rachāyel hovāthī gnānamay chhe,
vītarāgaparamānand ja jenun ek rūp chhe evā sukhāmr̥utanā rasāsvādathī jenun svarūp samarasībhāvamān
pariṇamyun hovāthī paramānandasvabhāvavāḷo chhe. shuddhadravyārthikanayathī ek (kevaḷ) ṭaṅkotkīrṇa
gnāyakasvabhāvavāḷo hovāthī nitya chhe, mithyātva rāgādi añjan rahit hovāthī nirañjan chhe ane
ek vishiṣhṭa padārtha chhe.
ahīn āvā guṇavāḷo shuddha ātmā ja upādey chhe, bākīnun badhuy hey chhe evo tātparyārtha
chhe. 18.
have, pharī kahe chheḥ
234 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-19

Page 235 of 565
PDF/HTML Page 249 of 579
single page version

पुग्गलु इत्यादि पुग्गलु पुद्गलद्रव्यं छव्वहु षड्विधम् तदा चोक्त म्‘‘पुढवी जलं
च छाया चउरिंदिय विसय कम्मपाउग्गा कम्मतीदा एवं छब्भेया पुग्गला होंति ।।’’ एवं
तत्कथं भवति मुत्तु स्पर्शरसगन्धवर्णवती मूर्तिरिति वचनान्मूर्तम् वढ वत्स पुत्र इयर
इतराणि पुद्गलात् शेषद्रव्याणि अमुत्तु स्पर्शाद्यभावादमूर्तानि वियाणि विजानीहि त्वम्
धम्माधम्मु वि धर्माधर्मद्वयमपि गयठियहँ गतिस्थित्योः कारणु कारणं निमित्तं पभणहिँ
प्रभणन्ति कथयन्ति
के कथयन्ति णाणि वीतरागस्वसंवेदनज्ञानिनः इति अत्र द्रष्टव्यम्
तथा [मूर्तः ] मूर्तीक है, [इतराणि ] अन्य सब द्रव्य [अमूर्तानि ] अमूर्त हैं, ऐसा [विजानीहि ]
जान, [धर्माधर्ममपि ] धर्म और अधर्म इन दोनों द्रव्योंको [गतिस्थित्योः कारणं ] गति-
स्थितिका सहायक
कारण [ज्ञानिनः ] केवली श्रुतकेवली [प्रभणंति ] कहते हैं
भावार्थ :पुद्गल द्रव्यके छह भेद दूसरी जगह भी ‘पुढवी जलं’ इत्यादि गाथासे
कहते हैं उसका अर्थ यह है कि बादरबादर १, बादर २, बादरसूक्ष्म ३, सूक्ष्मबादर ४, सूक्ष्म
५, सूक्ष्मसूक्ष्म ६, ये छह भेद पुद्गलके हैं उनमेंसे पत्थर, काठ, तृण आदि पृथ्वी बादरबादर
हैं, टुकड़े होकर नहीं जुड़ते, जल, घी, तैल आदि बादर हैं, जो टूटकर मिल जाते हैं, छाया,
आतप, चाँदनी ये बादरसूक्ष्म हैं, जो कि देखनेमें तो बादर और ग्रहण करनेमें सूक्ष्म हैं, नेत्रको
छोड़कर चार इंद्रियोंके विषय रस, गंधादि सूक्ष्मबादर हैं, जो कि देखनेमें नहीं आते, और
ग्रहण करनेमें आते हैं
कर्मवर्गणा सूक्ष्म हैं, जो अनंत मिली हुई हैं, परंतु दृष्टिमें नहीं आतीं,
और सूक्ष्मसूक्ष्म परमाणु है, जिसका दूसरा भाग नहीं होता इस तरह छह भेद हैं इन छहों
तरहके पुद्गलोंको तू अपने स्वरूपसे जुदा समझ यह पुद्गलद्रव्य स्पर्श-रस-गंध-वर्णको
धारण करता है, इसलिये मूर्तीक है, अन्य धर्म-अधर्म दोनों गति तथा स्थितिके कारण हैं,
bhāvārthapudgaladravya chha prakāranun chhe. pudgaladravyanā chha bhed (shrī pañchāstikāy
gāthā 761mān) paṇ kahyā chhe ke ‘‘पुढवी जलं च छाया चउरिंदिय विषय कम्मपाउगा कम्मातीदा
एवं छब्भेया पुग्गला होंति ।।’’ arthapr̥ithvī, jaḷ, chhāyā, netra sivāyanā chār indriyanā
viṣhayo, karmavargaṇā tathā paramāṇu em chha vastuothī pudgalanā chha bhed samajī levā joīe.
(arthāt bādarabādar, bādar, bādarasūkṣhma, sūkṣhmabādar, sūkṣhma ane sūkṣhmasūkṣhma em chha prakāranā
pudgal chhe) e pramāṇe te kaī rīte chhe?
‘je sparsha, ras, gandh, varṇavāḷun hoy te mūrta chhe’ e āgamanā vachanānusāre te mūrta chhe;
pudgal sivāyanā bākīnā pāñch dravyo sparshādino abhāv hovāthī amūrta chhe, em he vatsa!
tun jāṇ. dharmadravya gatinun ane adharmadravya sthitinun (udāsīn) kāraṇ chhe, em
vītarāgasvasamvedanavāḷā gnānīo kahe chhe.
adhikār-2ḥ dohā-19 ]paramātmaprakāshaḥ [ 235

Page 236 of 565
PDF/HTML Page 250 of 579
single page version

यद्यपि वज्रवृषभनाराचसंहननरूपेण पुद्गलद्रव्यं मुक्ति गमनकाले सहकारिकारणं भवति तथापि
धर्मद्रव्यं च गतिसहकारिकारणं भवति, अधर्मद्रव्यं च लोकाग्रे स्थितस्य स्थितिसहकारिकारणं
भवति
यद्यपि मुक्तात्मप्रदेशमध्ये परस्परैकक्षेत्रावगाहेन तिष्ठन्ति तथापि निश्चयेन विशुद्धज्ञान-
दर्शनस्वभावपरमात्मानः सकाशाद्भिन्नस्वरूपेण मुक्तौ तिष्ठन्ति तथात्र संसारे चेतनाकारणानि
हेयानीति भावार्थः ।।१९।।
अथ
१४६) दव्वुइँ सयलइँ उवरि ठियइँ णियमेँ जासु वसंति
तं णहु दव्वु वियाणि तुहुं जिणवर एउ भणंति ।।२०।।
ऐसा वीतरागदेवने कहा है यहाँ पर एक बात देखनेकी है कि यद्यपि वज्रवृषभनाराचसंहनन-
रूप पुद्गलद्रव्य मोक्षके गमनका सहायक है, इसके बिना मुक्ति नहीं हो सकती, तो भी
धर्मद्रव्य गति सहायी है, इसके बिना सिद्धलोकको जाना नहीं हो सकता, तथा अधर्मद्रव्य
सिद्धलोकमें स्थितिका सहायी है
लोकशिखर पर आकाशके प्रदेश अवकाशमें सहायी हैं
अनंते सिद्ध अपने स्वभावमें ही ठहरे हुए हैं, परद्रव्यका कुछ प्रयोजन नहीं है यद्यपि
मुक्तात्माओंके प्रदेश आपसमें एक जगह हैं, तो भी विशुद्ध, ज्ञान, दर्शन, भाव, भगवान्
सिद्धक्षेत्रमें भिन्न
भिन्न स्थित हैं, कोई सिद्ध किसी सिद्धिसे प्रदेशोंकर मिला हुआ नहीं है
पुद्गलादि पाँचों द्रव्य जीवको यद्यपि निमित्त कारण कहे गये हैं, तो भी उपादानकारण नहीं
है, ऐसा सारांश हुआ
।।१९।।
ahīn, jovānun e (vāt dekhavānī)chhe ke vajravr̥uṣhabhanārāchasanhananarūpe pudgaladravya
mukti-gamanakāḷe sahakārī kāraṇ chhe, temaj dharmadravya paṇ gatimān sahakārī kāraṇ chhe, adharmadravya
paṇ lokāgre sthit thatā siddhane sthitimān sahakārī kāraṇ chhe.
joke ā badhā dravyo muktātmānā pradeshamān ekakṣhetrāvagāhe rahe chhe topaṇ nishchayathī vishuddha
gnān, vishuddha darshan jeno svabhāv chhe evā paramātmāthī teo bhinna bhinna svarūpe muktimān
rahe chhe;
tathā ā sansāramān chetananān kāraṇo (nimitta kāraṇo) hoy chhe, evo bhāvārtha chhe. paṇ
(upādān kāraṇathī) hey chhe. 19.
236 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-20

Page 237 of 565
PDF/HTML Page 251 of 579
single page version

द्रव्याणि सकलानि उदरे स्थितानि नियमेन यस्य वसन्ति
तत् नभः द्रव्यं विजानीहि त्वं जिनवरा एतद् भणन्ति ।।२०।।
दव्वइं द्रव्याणि कतिसंख्योपेतानि सयलइं समस्तानि उवरि उदरे ठियइं स्थितानि णियमें
निश्चयेन जासु यस्य वसन्ति आधाराधेयभावेन तिष्ठन्ति तं तत् णहु दव्वु नभ आकाशद्रव्यं वियाणि
विजानीहि तुहुं त्वं हे प्रभाकरभट्ट
जिणवर जिनवराः वीतरागसर्वज्ञाः एउ भणंति एतद्भणन्ति
कथयन्तीति
अयमत्र तात्पर्यार्थः यद्यपि परस्परैकक्षेत्रावगाहेन तिष्ठत्याकाशं तथापि साक्षादुपादेय-
भूतादनन्तसुखस्वरूपात्परमात्मनः सकाशादत्यन्तभिन्नत्वाद्धेयमिति ।।२०।।
अथ
१४७) कालु मुणिज्जहि दव्वु तुहुँ वट्टणलक्खणु एउ
रयणहँ रासि विभिण्ण जिम तसु अणुयहँ तह भेउ ।।२१।।
आगे आकाशका स्वरूप कहते हैं
गाथा२०
अन्वयार्थ :[यस्य ] जिसके [उदरे ] अंदर [सकलानि द्रव्याणि ] सब द्रव्यें
[स्थितानि ] स्थित हुई [नियमेन वसंति ] निश्चयसे आधार आधेयरूप होकर रहती हैं, [तत् ]
उसको [त्वं ] तू [नभः द्रव्यं ] आकाशद्रव्य [विजानीहि ] जान, [एतत् ] ऐसा [जिनवराः ]
जिनेन्द्रदेव [भणंति ] कहते हैं
लोकाकाश आधार है, अन्य सब द्रव्य आधेय है
भावार्थ :यद्यपि ये सब द्रव्य आकाशमें परस्पर एक क्षेत्रावगाहसे ठहरी हुई हैं, तो
भी आत्मासे अत्यंत भिन्न हैं, इसलिये त्यागने योग्य हैं, और आत्मा साक्षात् आराधने योग्य हैं,
अनंतसुखस्वरूप है
।।२०।।
आगे कालद्रव्यका व्याख्यान करते हैं
have, ākāshanun svarūp kahe chheḥ
bhāvārthajoke sarva dravyo paraspar ekakṣhetrāvagāhathī ākāshamān rahe chhe topaṇ te
(ākāsh) sākṣhāt upādeyabhūt anantachatuṣhṭay svarūp paramātmāthī atyant bhinna hovāthī hey
chhe. 20.
have, kāḷadravyanun vyākhyān kare chheḥ
adhikār-2ḥ dohā-21 ]paramātmaprakāshaḥ [ 237

Page 238 of 565
PDF/HTML Page 252 of 579
single page version

कालं मन्यस्व द्रव्यं त्वं वर्तनालक्षणं एतत्
रत्नानां राशिः विभिन्नः यथा तस्य अणूनां तथा भेदः ।।२१।।
कालु इत्यादि कालु कालं मुणिज्जहि मन्यस्व जानीहि किं जानीहि दव्वु कालसंज्ञं
द्रव्यम् कथंभूतम् वट्टण-लक्खणु वर्तनालक्षणं स्वयमेव परिणममाणानां द्रव्याणां
बहिरङ्गसहकारिकारणम् किंवदिति चेत् कुम्भकारचक्रस्याधस्तनशिलावदिति एउ एतत्
प्रत्यक्षीभूतं तस्य कालद्रव्यस्यासंख्येयप्रमितस्य परस्परभेदविषये दृष्टान्तमाह रयणहं रासि रत्नानां
राशिः कथंभूतः विभिण्ण विभिन्नः विशेषेण स्वरूपव्यवधानेन भिन्नः जिम यथा तसु तस्य
कालद्रव्यस्य अणुयहं अणूनां कालाणूनां तह तथा भेउ भेदः इति अत्राह शिष्यः समय
एव निश्चयकालः, अन्यन्निश्चयकालसंज्ञं कालद्रव्यं नास्ति अत्र परिहारमाह
गाथा२१
अन्वयार्थ :[त्वं ] हे भव्य, तू [एतत् ] इस प्रत्यक्षरूप [वर्तनालक्षणं ]
वर्तनालक्षणवालेको [कालं ] कालद्रव्य [मन्यस्व ] जान अर्थात् अपने आप परिणमते हुए
द्रव्योंको कुम्हारके चक्रकी नीचेकी सिलाकी तरह जो बहिरंग सहकारीकारण है, यह कालद्रव्य
असंख्यात प्रदेशप्रमाण है
[यथा ] जैसे [रत्नानां राशिः ] रत्नोंकी राशि [विभिन्नः ] जुदारूप
है, सब रत्न जुदा जुदा रहते हैंमिलते नहीं हैं, [यथा ] उसी तरह [तस्य ] उस कालके
[अणूनां ] कालकी अणुओंका [भेदः ] भेद है
भावार्थ :एक कालाणुसे दूसरा कालाणु नहीं मिलता यहाँ पर शिष्यने प्रश्न किया
कि समय ही निश्चयकाल है, अन्य निश्चयकाल नामवाला द्रव्य नहीं है ? इसका समाधान
श्रीगुरु करते हैं
समय वह कालद्रव्यकी पर्याय है, क्योंकि विनाशको पाता है ऐसा ही
bhāvārthahe bhavya! vartanālakṣhaṇavāḷun ā pratyakṣha kāḷ nāmanun dravya tun jāṇ. arthāt
jevī rīte kumbhāranā chākane tene pharavāmān nīchenā paththaranun paḍ bahiraṅg sahakārī kāraṇ chhe tevī
rīte svayamev pariṇamatān dravyone tenā pariṇamanamān kāḷ dravya bahiraṅg sahakārī kāraṇ chhe.
kāḷadravyanā asaṅkhya pradeshonā paraspar bhedanā viṣhayamān draṣhṭānt kahe chhe. jevī rīte ratnonī
rāshi vibhinna chhe. badhā ratno potapotānān visheṣh svarūpavyavadhānathī (svarūpanī bhinnatāthī) judān
judān chhe
tevī rīte kāḷadravyanā asaṅkhya jeṭalā kālāṇuo paraspar judā chhe.
prashnasamay ja nishchayakāḷ chhe, anya nishchayakāḷ nāmanun dravya nathī.
teno parihārsamay to vinashvar hovāthī paryāy chhe (shrī pañchāstikāyamān) samayanun
238 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-21

Page 239 of 565
PDF/HTML Page 253 of 579
single page version

समयस्तावत्पर्यायः कस्मात् विनश्वरत्वात् तथा चोक्तं समयस्य विनश्वरत्वम्‘‘समओ
उप्पण्णध्वंसी’’ इति स च पर्यायो द्रव्यं विना न भवति कस्य द्रव्यस्य भवतीति विचार्यते
यदि पुद्गलद्रव्यस्य पर्यायो भवति तर्हि पुद्गलपरमाणुपिण्डनिष्पन्नघटादयो यथा मूर्ता भवन्ति तथा
अणोरण्वन्तरव्यतिक्रमणाज्जातः समयः, चक्षुःसंपुटविघटनाज्जातो निमिषः, जलभाजनहस्तादि-
व्यापाराज्जाता घटिका, आदित्यबिम्बदर्शनाज्जातो दिवसः, इत्यादि कालपर्याया मूर्ता दृष्टिविषयाः
प्राग्भवन्ति
कस्मात् पुद्गलद्रव्योपादानकारणजातत्वाद् घटादिवत् इति तथा चोक्त म्
उपादानकारणसदृशं कार्यं भवति मृत्पिण्डाद्युपादानकारणजनितघटादिवदेव न च तथा
समयनिमिषघटिकादिवसादिकालपर्याया मूर्ता दृश्यन्ते
यैः पुनः पुद्गलपरमाणुमन्दगतिगमन-
श्रीपंचास्तिकायमें कहा है ‘‘समओ उप्पण्णपद्धंसी’’ अर्थात् समय उत्पन्न होता है और नाश होता
है
इससे जानते हैं कि समय पर्याय द्रव्यके बिना हो नहीं सकता किस द्रव्यका पर्याय है,
इस पर अब विचार करना चाहिये यदि पुद्गलद्रव्यकी पर्याय मानी जावे, तो जैसे पुद्गल
परमाणुओंसे उत्पन्न हुए घटादि मूर्तीक हैं, वैसे समय भी मूर्तीक होना चाहिये, परंतु समय
अमूर्तीक है, इसलिये पुद्गलकी पर्याय तो नहीं है
पुद्गलपरमाणु आकाशके एक प्रदेशसे दूसरे
प्रदेशको जब गमन होता है, सो समयपर्याय कालकी है, पुद्गलपरमाणुके निमित्तसे होती हैं,
नेत्रोंका मिलना तथा विघटना उससे निमेष होता है, जलपात्र तथा हस्तादिके व्यापारसे घटिका
होती है, और सूर्यबिम्बके उदयसे दिन होता है, इत्यादि कालकी पर्याय हैं, पुद्गलद्रव्यके
निमित्तसे होती हैं, पुद्गल इन पर्यायोंका मूलकारण नहीं है, मूलकारण काल है
जो पुद्गल
मूलकारण होता तो समयादिक मूर्तीक होते जैसे मूर्तीक मिट्टीके ढेलेसे उत्पन्न घड़े वगैर मूर्तीक
vinashvarapaṇun kahyun chhe ‘समओ उप्पणध्वंसी’ (arthasamay ‘utpannadhvansī chhesamay utpanna thāy
chhe ane nāsh pāme chhe.)
vaḷī, te paryāy dravya vinā hoto nathī. to have samay kayā dravyano paryāy chhe te vichārīe.
jo samay pudgaladravyano paryāy hoy to pudgalaparamāṇupiṇḍathī banel ghaṭādi jevī rīte mūrta hoy
chhe tevī rīte ek pradeshathī bījā pradesh sudhī paramāṇunā gamanathī utpanna thato samay, āṅkhanā
bīḍavā-ughaḍavāthī utpanna thato nimiṣh, jalabhājan ane hastādi vyāpārathī utpanna thatī ghaḍī,
sūryanā bimbanā udayathī utpanna thato divas ityādi kāḷaparyāyo mūrta hovā joīe, ane mūrta
hovāthī draṣhṭinā viṣhay thavā joīe, kāraṇ ke teo pudgaladravyanā upādān kāraṇathī utpanna
thayelā mānyā chhe. vaḷī kahyun chhe ke
‘उपादानकारणसदृशं कार्यं भवति’ upādān kāraṇanā jevun ja kārya
thāy chhe. jevī rīte māṭīnā piṇḍādi upādān kāraṇ jevun ghaṭādi kārya mūrta thāy chhe, paṇ te pramāṇe
samay, nimiṣh, ghaḍī, divas ādi kāḷaparyāyo mūrta jovāmān āvatā nathī.
adhikār-2ḥ dohā-21 ]paramātmaprakāshaḥ [ 239

Page 240 of 565
PDF/HTML Page 254 of 579
single page version

नयनपुटविघटनजलभाजनहस्तादिव्यापारदिनकरबिम्बगमनादिभिः पुद्गलपर्यायभूतैः क्रियाविशेषैः
समयादिकालपर्यायाः परिच्छिद्यन्ते, ते चाणुव्यतिक्रमणादयः तेषामेव समयादिकालपर्यायाणां
व्यक्ति निमित्तत्वेन बहिरङ्गसहकारिकारणभूता एव ज्ञातव्या न चोपादानकारणभूता घटोत्पत्तौ
कुम्भकारचक्रचीवरादिवत्
तस्माद् ज्ञायते तत्कालद्रव्यममूर्तमविनश्वरमस्तीति तस्य तत्पर्यायाः
समयनिमिषादय इति अत्रेदं तु कालद्रव्यं सर्वप्रकारोपादेयभूतात् शुद्धबुद्धैकस्वभावाज्जीव-
द्रव्याद्भिन्नत्वाद्धेयमिति तात्पर्यार्थः ।।२१।।
अथजीवपुद्गलकालद्रव्याणि मुक्त्वा शेषधर्माधर्माकाशान्येकद्रव्याणीति निरूपयति
१४८) जीउ वि पुग्गलु कालु जिय ए मेल्लेविणु दव्व
इयर अखंड वियाणि तुहुँ अप्प-पएसहिँ सव्व ।।२२।।
होते हैं, वैसे समयादिक मूर्तीक नहीं हैं इसलिये अमूर्तद्रव्य जो काल उसकी पर्याय हैं, द्रव्य
नहीं हैं, कालद्रव्य अणुरूप अमूर्तीक अविनश्वर है, और समयादिक पर्याय अमूर्तीक है, परंतु
विनश्वर हैं, अविनश्वरपना द्रव्यमें ही है, पर्यायमें नहीं है, यह निश्चयसे जानना
इसलिये
समयादिकको कालद्रव्यकी पर्याय ही कहना चाहिये, पुद्गलकी पर्याय नहीं हैं, पुद्गलपर्याय
मूर्तीक है
सर्वथा उपादेय शुद्ध-बुद्ध केवलस्वभाव जो जीव उससे भिन्न कालद्रव्य है, इसलिये
हेय है, यह सारांश हुआ ।।२१।।
आगे जीव, पुद्गल, काल ये तीन द्रव्य अनेक हैं, और धर्म, अधर्म, आकाश ये तीन
द्रव्य एक हैं, ऐसा कहते हैं
vaḷī pudgalaparamāṇunun mandagatithī gaman, nayanapuṭavighaṭan (āṅkhano palakār),
jaḷabhājan tathā hastādino vyāpār, sūryabimbanun gaman vagere pudgalaparyāyabhūt kriyā visheṣhothī
samayādi kāḷaparyāyo jaṇāy chhe te paramāṇunā vyatikramādi kriyāvisheṣhone kāḷanā te samayādi
paryāyonī ja pragaṭatānā nimittapaṇe mātra bahiraṅg sahakārī kāraṇabhūt ja jāṇavā, paṇ jevī
rīte ghaḍānī utpattimān kumbhār, chākaḍo, chīvarādi upādānakāraṇ nathī tevī rīte temane
upādānakāraṇabhūt na jāṇavā. māṭe jaṇāy chhe ke te kāḷadravya amūrta ane avinashvar chhe. samay,
nimiṣh, ādi kāḷadravyanā paryāyo chhe.
ahīn, ā kāḷadravya paṇ sarvaprakāre upādeyabhūt, shuddha, buddha ja jeno ek svabhāv chhe
evā jīvadravyathī bhinna hovāthī, hey chhe evo tātparyārtha chhe. 21.
have jīv, pudgal ane kāḷ ā traṇ dravyo sivāyanā bākīnā dharma, adharma ane ākāsh
ā traṇ dravyo ek ek chhe; em kahe chheḥ
240 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-22

Page 241 of 565
PDF/HTML Page 255 of 579
single page version

जीवोऽपि पुद्गलः कालः जीव एतानि मुक्त्वा द्रव्याणि
इतराणि अखण्डानि विजानीहि त्वं आत्मप्रदेशैः सर्वाणि ।।२२।।
जीउ वि इत्यादि जीउ वि जीवोऽपि पुग्गलु पुद्गलः कालु कालः जिय हे जीव
मेल्लेविणु एतानि मुक्त्वा दव्व द्रव्याणि इयर इतराणि धर्माधर्माकाशानि अखंड अखण्डद्रव्याणि
वियाणि विजानीहि तुहुं त्वं हे प्रभाकरभट्ट
कैः कृत्वाखण्डानि विजानीहि अप्प-पएसहिं
आत्मप्रदेशैः कतिसंख्योपेतानि सव्व सर्वाणि इति तथाहि जीवद्रव्याणि पृथक् पृथक्
जीवद्रव्यगणनेनानन्तसंख्यानि पुद्गलद्रव्याणि तेभ्योऽप्यनन्तगुणानि भवन्ति धर्माधर्माकाशानि
पुनरेकद्रव्याण्येवेति अत्र जीवद्रव्यमेवोपादेयं तत्रापि यद्यपि शुद्धनिश्चयेन शक्त्यपेक्षया सर्वे जीवा
उपादेयास्तथापि व्यक्त्यपेक्षया पञ्च परमेष्ठिन एव, तेष्वपि मध्ये विशेषेणार्हत्सिद्धा एव तयोरपि
गाथा२२
अन्वयार्थ :[जीव ] हे जीव, [त्वं ] तू [जीवः अपि ] जीव और [पुद्गलः ]
पुद्गल, [कालः ] काल [एतानि द्रव्याणि ] इन तीन द्रव्योंको [मुक्त्वा ] छोड़कर [इतराणि ]
दूसरे धर्म, अधर्म, आकाश [सर्वाणि ] ये सब तीन द्रव्य [आत्मप्रदेशैः ] अपने प्रदेशोंसे
[अखंडानि ] अखंडित हैं
भावार्थ :जीवद्रव्य जुदा जुदा जीवोंकी गणनासे अनंत हैं, पुद्गलद्रव्य उससे भी
अनंतगुणे हैं, कालद्रव्याणु असंख्यात हैं, धर्मद्रव्य एक है, और वह लोकव्यापी है, अधर्मद्रव्य
भी एक है, और वह लोकव्यापी है, ये दोनों द्रव्य असंख्यात प्रदेशी हैं, और आकाशद्रव्य
अलोक अपेक्षा अनंतप्रदेशी है, तथा लोक अपेक्षा असंख्यातप्रदेशी हैं
ये सब द्रव्य अपने
अपने प्रदेशोंकर सहित हैं, किसीके प्रदेश किसीसे नहीं मिलते इन छहों द्रव्योंमें जीव ही
उपादेय है यद्यपि शुद्ध निश्चयसे शक्तिकी अपेक्षा सभी जीव उपादेय हैं, तो भी व्यक्तिकी
अपेक्षा पंचपरमेष्ठी ही उपादेय हैं, उनमें भी अरहंत सिद्ध ही हैं, उन दोनोंमें भी सिद्ध ही हैं,
bhāvārthajīvadravyo pr̥uthak pr̥uthak jīvadravyanī saṅkhyānī gaṇatarīthī anant chhe,
pudgaladravyo tenāthī paṇ anantaguṇā chhe, (kālāṇu asaṅkhyāt chhe) ane dharmadravya, adharmadravya ane
ākāshadravya ek ek chhe.
ahīn, ek jīvadravya ja upādey chhe. temān paṇ joke shuddhanishchayanayathī shakti-apekṣhāe
sarva jīvo upādey chhe topaṇ vyakti-apekṣhāe pāñch parameṣhṭhī ja upādey chhe, temān paṇ visheṣh
karīne arhanta ane siddha bhagavanto ja upādey chhe ane te bannemān paṇ siddha bhagavanto ja
upādey chhe, paramārthathī to mithyātva, rāgādi vibhāvapariṇāmonī nivr̥uttikāḷe svashuddhātmā ja
adhikār-2ḥ dohā-22 ]paramātmaprakāshaḥ [ 241

Page 242 of 565
PDF/HTML Page 256 of 579
single page version

मध्ये सिद्धा एव, परमार्थेन तु मिथ्यात्वरागादिविभावपरिणामनिवृत्तिकाले स्वशुद्धात्मैवोपादेय
इत्युपादेयपरंपरा ज्ञातव्येति भावार्थः
।।२२।।
अथ जीवपुद्गलौ सक्रियौ धर्माधर्माकाशकालद्रव्याणि निःक्रियाणीति प्रति-
पादयति
१४९) दव्व चयारि वि इयर जिय गमणागमण-विहीण
जीउ वि पुग्गलु परिहरिवि पभणहिँ णाण-पवीण ।।२३।।
द्रव्याणि चत्वारि अपि इतराणि जीव गमनागमनविहीनानि
जीवमपि पुद्गलं परिहृत्य प्रभणन्ति ज्ञानप्रवीणाः ।।२३।।
दव्व इत्यादि दव्व द्रव्याणि कतिसंख्योपेतानि एव चयारि वि चत्वार्येव इयर
जीवपुद्गलाभ्यामितराणि जिय हे जीव कथंभूतान्येतानि गमणागमण-विहीण गमना-
और निश्चयनयकर मिथ्यात्वरागादि विभावपरिणामके अभावमें विशुद्धात्मा ही उपादेय है, ऐसा
जानना
।।२२।।
आगे जीव पुद्गल ये दोनों चलनहलनादि क्रियायुक्त हैं, और धर्म, अधर्म, आकाश,
काल ये चारों निःक्रिय हैं, ऐसा निरूपण करते हैं
गाथा२३
अन्वयार्थ :[जीव ] हे हंस, [जीवं अपि पुद्गलं ] जीव और पुद्गल इन दोनोंको
[परिहृत्य ] छोड़कर [इतराणि ] दूसरे [चत्वारि एव द्रव्याणि ] धर्मादि चारों ही द्रव्य
[गमनागमनविहीनानि ] चलन हलनादि क्रिया रहित हैं, जीव पुद्गल क्रियावंत हैं, गमनागमन
करते हैं, ऐसा [ज्ञानप्रवीणाः ] ज्ञानियोंमें चतुर रत्नत्रयके धारक केवली श्रुतकेवली [प्रणभंति ]
कहते हैं
भावार्थ :जीवोंके संसारअवस्थामें इस गतिसे अन्य गतिके जानेको कर्म-नोकर्म
upādey chhe. e pramāṇe upādeyanī paramparā jāṇavī, evo bhāvārtha chhe. 22.
have, jīv ane pudgal e be dravyo sakriy chhe. dharma, adharma, ākāsh ane kāḷ
e chār dravyo niṣhkriy chhe, em kahe chheḥ
bhāvārthakarmanokarmarūp pudgalo sansār avasthāmān jīvone gatimān sahakārī
242 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-23

Page 243 of 565
PDF/HTML Page 257 of 579
single page version

गमनविहिनानि निःक्रियाणि चलनक्रियाविहीनानि किं कृत्वा जीउ वि पुग्गलु परिहरिवि
जीवपुद्गलौ परिहृत्य पभणहिं एवं प्रभणन्ति कथयन्ति के ते णाणपवीण भेदाभेद-
रत्नत्रयाराधका विवेकिन इत्यर्थः तथाहि जीवानां संसारावस्थायां गतेः सहकारिकारण-
भूताः कर्मनोकर्मपुद्गलाः कर्मनोकर्माभावात्सिद्धानां निःक्रियत्वं भवति पुद्गलस्कन्धानां तु
कालाणुरूपं कालद्रव्यं गतेर्बहिरङ्गनिमित्तं भवति
अनेन किमुक्त भवति अविभागिव्यवहार-
कालसमयोत्पत्तौ मन्दगतिपरिणतपुद्गलपरमाणुः घटोत्पत्तौ कुम्भकारवद्वहिरङ्गनिमित्तेन व्यञ्जको
व्यक्ति कारको भवति
कालद्रव्यं तु मृत्पिण्डवदुपादानकारणं भवति तस्य तु
पुद्गलपरमाणोर्मन्दगतिगमनकाले यद्यपि धर्मद्रव्यं सहकारिकारणमस्ति तथापि कालाणुरूपं
निश्चयकालद्रव्यं च सहकारिकारणं भवति
सहकारिकारणानि तु बहून्यपि भवन्ति मत्स्यानां
जातिके पुद्गल सहायी हैं और कर्म नोकर्मके अभावसे सिद्धोंके निःक्रियपना है, गमनागमन
नहीं है पुद्गलके स्कन्धोंको गमनका बहिरंग निमित्तकारण कालाणुरूप कालद्रव्य है इससे
क्या अर्थ निकला ? यह निकला कि निश्चयकालकी पर्याय जो समयरूप व्यवहारकाल उसकी
उत्पत्तिमें मंद गतिरूप परिणत हुआ अविभागी पुद्गलपरमाणु कारण होता है
समयरूप
व्यवहारकालका उपादानकारण निश्चयकालद्रव्य है, उसीको एक समयादि व्यवहारकालका
मूलकारण निश्चयकालाणुरूप कालद्रव्य है, उसीकी एक समयादिक पर्याय है, पुद्गल
परमाणुकी मंदगति बहिरंग निमित्तकारण है, उपादानकारण नहीं है, पुद्गलपरमाणु आकाशके
प्रदेशमें मंदगतिसे गमन करता है, यदि शीघ्र गतिसे चले तो एक समयमें चौदह राजू जाता
है, जैसे घटपर्यायकी उत्पत्तिमें मूलकारण तो मिट्टीका डला है, और बहिरंगकारण कुम्हार है,
वैसे समयपर्यायकी उत्पत्तिमें मूलकारण तो कालाणुरूप निश्चयकाल है, और बहिरंग
निमित्तकारण पुद्गलपरमाणु है
पुद्गलपरमाणुकी मंदगतिरूप गमन समयमें यद्यपि धर्मद्रव्य
सहकारी है, तो भी कालाणुरूप निश्चयकाल परमाणुकी मंदगतिका सहायी जानना परमाणुके
निमित्तसे तो कालका समयपर्याय प्रगट होता है, और कालके सहायसे परमाणु मंदगति करता
kāraṇabhūt chhe ane karmanokarmanā abhāvathī siddho niṣhkriy chhe. pudgalaskandhone paṇ gatinun bahiraṅg
nimitta kāḷāṇurūp kāḷadravya chhe. āthī shun kahevāyun? āthī e kahevāyun ke jevī rīte ghaḍānī
utpattimān kumbhār bahiraṅganimittathī vyañjak
vyaktikārakchhe tevī rīte vyavahārakāḷarūp avibhāgī
samayanī utpattimān mandagatie pariṇat pudgalaparamāṇu bahiraṅg nimittathī vyañjak-vyaktikārak chhe.
jem (ghaṭaparyāyanī utpattimān) māṭīno piṇḍ upādān kāraṇ chhe tem (samay paryāyanī utpattimān)
kāḷadravya upādān kāraṇ chhe ane te pudgalaparamāṇunā mandagatithī gamanakāḷe joke dharmadravya paṇ
sahakārī kāraṇ chhe topaṇ kāḷāṇurūp nishchay kāḷadravya paṇ sahakārī kāraṇ chhe.
adhikār-2ḥ dohā-23 ]paramātmaprakāshaḥ [ 243

Page 244 of 565
PDF/HTML Page 258 of 579
single page version

धर्मद्रव्ये विद्यमानेऽपि जलवत्, घटोत्पत्तौ कुम्भकारबहिरङ्गनिमित्तेऽपि चक्रचीवरादिवत्,
जीवानां धर्मद्रव्ये विद्यमानेऽपि कर्मनोकर्मपुद्गला गतेः सहकारिकारणं, पुद्गलानां तु कालद्रव्यं
गतेः सहकारिकारणम्
कुत्र भणितमास्ते इति चेत् पञ्चास्तिकायप्राभृते-
श्रीकुन्दकुन्दाचार्यदेवैः सक्रियनिःक्रियव्याख्यानकाले भणितमस्ति‘‘जीवा पुग्गलकाया सह
सक्किरिया हवंति ण य सेसा पुग्गलकरणा जीवा खंदा खलु कालकरणेहिं ।।’’ पुद्गल-
है कोई प्रश्न करे कि गतिका सहकारी धर्म है, कालको क्यों कहा ? उसका समाधान यह
है कि सहकारीकारण बहुत होते हैं, और उपादानकारण एक ही होता है, दूसरा द्रव्य नहीं होता,
निज द्रव्य ही निज (अपनी) गुण
पर्यायोंका मूलकारण है, और निमित्तकारण बहिरंगकारण
तो बहुत होते हैं, इसमें कुछ दोष नहीं है धर्मद्रव्य तो सबहीका गतिसहायी है, परंतु
मछलियोंको गतिसहायी जल है, तथा घटकी उत्पत्तिमें बहिरंगनिमित्त कुम्हार है, तो भी दंड,
चक्र, चीवरादिक ये भी अवश्य कारण हैं, इनके बिना घट नहीं होता, और जीवोंके धर्मद्रव्य
गतिका सहायी विद्यमान है, तो भी कर्म-नोकर्म पुद्गल सहकारीकारण हैं, इसी तरह पुद्गलको
कालद्रव्य गति सहकारीकारण जानना
यहाँ कोई प्रश्न करे कि धर्मद्रव्य तो गतिका सहायी
सब जगह कहा है, और कालद्रव्य वर्तनाका सहायी है, गति सहायी किस जगह कहा है ?
उसका समाधान श्रीपंचास्तिकायमें कुंदकुंदाचार्यने क्रियावंत और अक्रियावंतके व्याख्यानमें
कहा है
‘‘जीवा पुग्गल’’ इत्यादि इसका अर्थ ऐसा है कि जीव और पुद्गल ये दोनों
(atre koī prashna kare ke gamanamān dharmadravya sahakārī kāraṇ hoy chhe ane āp kāḷane
shā māṭe sahakārī kāraṇ kaho chho? tenun samādhān e chhe ke) sahakārī kāraṇo anek hoy chhe.
matsyane gamanamān dharmadravya vidyamān hovā chhatān paṇ, jaḷ sahakārī nimitta chhe, ghaḍānī utpattimān
kumbhāranun bahiraṅg nimitta hovā chhatān paṇ, chākaḍo, chīvarādi sahakārī nimitta chhe. jīvone
gamanamān dharmadravya vidyamān hovā chhatān paṇ karma-nokarmarūp pudgalo sahakārī kāraṇ chhe ane
pudgalone gatinun kāḷadravya sahakārī kāraṇ chhe.
ahīn, koī prashna kare ke (dharmadravyane to gatinun nimitta badhī jagyāe kahyun chhe ane
kāḷadravyane vartanānun kāraṇ kahyun chhe) kāḷadravyane gatinun nimitta kaī jagyāe kahyun chhe?
tenun samādhāān :pañchāstikāy prābhr̥utamān shrīkundakundāchāryadeve sakriy-niṣhkriy vyākhyānakāḷe
(gāthā-98mān) kahyun chhe keḥ
‘‘जीवा पुग्गलकाया सह सक्किरिया हवंति णय सेसा
पुग्गलकरणा जीवा खंदा खलु कालकारणेहिं ।।
244 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-23

Page 245 of 565
PDF/HTML Page 259 of 579
single page version

स्कन्धानां धर्मद्रव्ये विद्यमानेऽपि जलवत् द्रव्यकालो गतेः सहकारिकारणं भवतीत्यर्थः अत्र
निश्चयनयेन निःक्रियसिद्धस्वरूपसमानं निजशुद्धात्मद्रव्यमुपादेयमिति तात्पर्यम् तथा चोक्तं
निश्चयनयेन निःक्रियजीवलक्षणम्‘‘यावत्क्रियाः प्रवर्तन्ते तावद् द्वैतस्य गोचराः अद्वये
निष्कले प्राप्ते निःक्रियस्य कुतः क्रिया ।।’’ ।।२३।।
क्रियावंत हैं, और शेष चार द्रव्य अक्रियावाले हैं, चलनहलन क्रियासे रहित हैं जीवको दूसरी
गतिमें गमनका कारण कर्म है, वह पुद्गल है और पुद्गलको गमनका कारण काल है जैसे
धर्मद्रव्यके मौजूद होने पर भी मच्छोंको गमनसहायी जल है, उसी तरह पुद्गलको धर्मद्रव्यके
होने पर भी द्रव्यकाल गमनका सहकारी कारण है
यहाँ निश्चयनयकर गमनादि क्रियासे रहित
निःक्रिय सिद्धस्वरूपके समान निःक्रिय निर्द्वंद्व निज शुद्धात्मा ही उपादेय है, यह शास्त्रका तात्पर्य
हुआ
इसी प्रकार दूसरे ग्रन्थोंमें भी निश्चयकर हलन-चलनादि क्रिया रहित जीवका लक्षण
कहा है ‘‘यावत्क्रिया’’ इत्यादि इसका अर्थ ऐसा है कि जब-तक इस जीवके हलन-
चलनादि क्रिया है, गतिसे गत्यंतरको जाना है, तब तक दूसरे द्रव्यका सम्बन्ध है, जब दूसरेका
सम्बन्ध मिटा, अद्वैत हुआ, तब निकल अर्थात् शरीरसे रहित निःक्रिय है, उसके हलन-चलनादि
क्रिया कहाँसे हो सकती हैं; अर्थात् संसारी जीवके कर्मके सम्बन्धसे गमन है, सिद्धभगवान्
कर्मरहित निःक्रिय हैं, उनके गमनागमन क्रिया कभी नहीं हो सकती
।।२३।।
arthabāhya kāraṇ sahit rahelā jīvo ane pudgalo sakriy chhe, bākīnān dravyo sakriy
nathī (niṣhkriy chhe). jīvo pudgalakaraṇavāḷā (jemane sakriyapaṇāmān pudgal bahiraṅg sādhan hoy
evā) chhe ane skandho arthāt pudgalo to kāḷakaraṇavāḷā (jemane sakriyapaṇāmān kāḷ bahiraṅg
sādhan hoy evā) chhe.
jevī rīte māchhalānne dharmadravya vidyamān hovā chhatān paṇ jaḷ gatinun sahakārī kāraṇ chhe
tevī rīte pudgalaskandhone dharmadravya vidyamān hovā chhatān paṇ, dravyakāḷ gatinun sahakārī kāraṇ
chhe, evo
artha chhe.
ahīn, nishchayanayathī niṣhkriy siddhasvarūp samān (niṣhkriy) nijashuddhātmadravya upādey chhe,
evun tātparya chhe.
bījī jagyāe paṇ nishchayanayathī niṣhkriy jīvanun lakṣhaṇ kahyun chhe ke ‘‘यावत्क्रियाः प्रवर्तन्ते
तावद् द्वैतस्य गोचराः अद्वये निष्कले प्राप्ते निःक्रियस्य कुतः क्रिया ।।’’ arthajyān sudhī ā jīvane
halanachalanādi kriyā varte chhe tyān sudhī dvait jovāmān āve chhe. advait ane niṣhkal thatān, niṣhkriyane
kriyā kevī rīte hoy? 23.
adhikār-2ḥ dohā-23 ]paramātmaprakāshaḥ [ 245

Page 246 of 565
PDF/HTML Page 260 of 579
single page version

अथ पञ्चास्तिकायसूचनार्थं कालद्रव्यमप्रदेशं विहाय कस्य द्रव्यस्य कियन्तः प्रदेशा
भवन्तीति कथयति
१५०) धम्माधम्मु वि एक्कु जिऊ ए जि असंख्य-पदेस
गयणु अणंत-पएसु मुणि बहु-विह पुग्गल-देस ।।२४।।
धर्माधर्मौ अपि एकः जीवः एतानि एव असंख्यप्रदेशानि
गगनं अनन्तप्रदेशं मन्यस्व बहुविधाः पुद्गलदेशाः ।।२४।।
धम्माधम्मु वि इत्यादि धम्माधम्मु वि धर्माधर्मद्वितयमेव एक्कु जिउ एको विवक्षितो
जीवः ए जि एतान्येव त्रीणि द्रव्याणि असंख्य-पदेश असंख्येयप्रदेशानि भवन्ति गयणु गगनं
अणंत-पएसु अनन्तप्रदेशं मुणि मन्यस्व जानीहि बहु-विह बहुविधा भवन्ति के ते पुग्गल-
देस पुद्गलप्रदेशाः अत्र पुद्गलद्रव्यप्रदेशविवक्षया प्रदेशशब्देन परमाणवो ग्राह्याः न च क्षेत्रप्रदेशा
आगे पंचास्तिकायके प्रगट करनेके लिये कालद्रव्य अप्रदेशीको छोड़कर अन्य पाँच
द्रव्योंमेंसे किसके कितने प्रदेश हैं, यह कहते हैं
गाथा२४
अन्वयार्थ :[धर्माधर्मौ ] धर्मद्रव्य-अधर्मद्रव्य [अपि एकः जीवः ] और एक जीव
[एतानि एव ] इन तीनों ही को [असंख्यप्रदेशानि ] असंख्यात प्रदेशी [मन्यस्व ] तू जान,
[गगनं ] आकाश [अनंतप्रदेशं ] अनंतप्रदेशी है, [पुद्गलप्रदेशाः ] और पुद्गलके प्रदेश
[बहुविधाः ] बहुत प्रकारके हैं, परमाणु तो एकप्रदेशी है, और स्कंध संख्यातप्रदेश,
असंख्यातप्रदेश तथा अनंतप्रदेशी भी होते हैं
भावार्थ :जगत्में धर्मद्रव्य तो एक ही है, वह असंख्यातप्रदेशी है, अधर्मद्रव्य भी
एक है, असंख्यातप्रदेशी है, जीव अनंत हैं, सो एक एक जीव असंख्यात प्रदेशी हैं, आकाशद्रव्य
एक ही है, वह अनंतप्रदेशी है, ऐसा जानो
पुद्गल एक प्रदेशसे लेकर अनंतप्रदेश तक है
एक परमाणु तो एक प्रदेशी है, और जैसे जैसे परमाणु मिलते जाते हैं, वैसे वैसे प्रदेश भी
have, pañchāstikāyanī sūchanārthe apradeshī kāḷadravya sivāyanā anya pāñch dravyomān kyā
dravyane keṭalā pradesho hoy chhe te kahe chheḥ
ahīn, pudgaladravyapradeshonī vivakṣhāthī (pudgalanā kathanamān) ‘pradesh’ shabdathī paramāṇuo
samajavā paṇ kṣhetranā pradesho na samajavā, kāraṇ ke pudgalone anant kṣhetrapradeshono abhāv chhe.
246 ]
yogīndudevavirachitaḥ
[ adhikār-2ḥ dohā-24